"ऋग्वेदः सूक्तं १०.१५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
वि पश्येम नृचक्षसः ॥५॥
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘सूर्यः' इति पञ्चर्चं सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुःसंज्ञस्यार्षं सूर्यदेवत्यं गायत्रम् । तथा चानुक्रान्तं-- सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रम्' इति । आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौर्यकाण्ड इदं सूक्तम् । सूत्रितं च --- सूर्यो नो दिव उदु त्यं जातवेदसमिति नव' ( आश्व. श्रौ. ६. ५) इति । दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे ‘सूर्यो नः' इत्येषा। सूत्रितं च-- सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः' ( आश्व. श्रौ. १. ४ ) इति ॥
पङ्क्तिः २७:
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
 
अ॒ग्निर्न॒ः पार्थि॑वेभ्यः ॥१
 
सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् ।
 
अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥१
 
सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ।। १ ।।
Line ३५ ⟶ ३९:
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
 
पा॒हि नो॑ दि॒द्युत॒ः पत॑न्त्याः ॥२
 
जोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति ।
 
पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥२
 
जोष । सवितः । यस्य । ते । हरः । शतम् । सवान् । अर्हति ।
 
पाहि । नः । दिद्युतः । पतन्त्याः ॥२
 
हे “सवितः सर्वस्य प्रेरक सूर्य “जोष अस्मत्स्तुत्यादिकं सेवस्व । “यस्य “ते तव “हरः रसहरणशीलं तेजः “शतं “सवान् बहून् यज्ञान् प्रति “अर्हति योग्यं भवति । यद्वा । प्रकाशनादिद्वारा पूजयति । स त्वं “नः अस्मान् “पतन्याःह निपतन्त्याः शत्रुभिरस्मासु क्षिप्यमाणायाः “दिद्युतः । वज्रनामैतत् । द्योतमानायाः शक्तेरायुधात् “पाहि रक्ष ।।
 
 
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
 
चक्षु॑र्धा॒ता द॑धातु नः ॥३
 
चक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः ।
 
चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥३
 
चक्षुः । नः । देवः । सविता । चक्षुः । नः । उत । पर्वतः ।
 
चक्षुः । धाता । दधातु । नः ॥३
 
“सविता प्रेरकः “देवः “नः अस्माकं “चक्षुः प्रकाशकमिन्द्रियमिन्द्रियानुग्राहकं तेजो वा “दधातु । “उत अपि च “पर्वतः इन्द्रसहचरः पर्वताख्योऽपि देवः “नः अस्माकं “चक्षुः विदधातु । “धाता सर्वस्य विधातादित्यानामन्यतमश्च “नः अस्माकं “चक्षुः विदधातु ।।
 
 
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
 
सं चे॒दं वि च॑ पश्येम ॥४
 
चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ ।
 
सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥४
 
चक्षुः । नः । धेहि । चक्षुषे । चक्षुः । विऽख्यै । तनूभ्यः ।
 
सम् । च । इदम् । वि । च । पश्येम ॥४
 
“नः अस्माकं “चक्षुषे रूपोपलब्धिकारणायेन्द्रियाय “चक्षुः प्रकाशकं तदनुग्राहकं तेजो हे सूर्य “धेहि विधेहि कुरु । यद्वा । न इति व्यत्ययेन बहुवचनम् । चक्षुषे चक्षुःसंज्ञाय नो मह्यं चक्षुरिन्द्रियं वा तेजो वा हे सूर्य धेहि प्रयच्छ । “तनूभ्यः अस्माकं शरीरेभ्यस्तनयेभ्यो वा “विख्यै विख्यानाय प्रकाशनाय “चक्षुः त्वदीयं प्रकाशं विधेहि । यत एवं तस्मात्कारणात् त्वदीयेन तेजसा वयं “च “इदं सर्वं जगत् “सं “पश्येम । सम्यग्द्रष्टारो भवेम । “वि पश्येम “च । विविधं च सविशेषं द्रष्टारो भवेम ।।
 
सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
 
वि प॑श्येम नृ॒चक्ष॑सः ॥५
 
सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ।
 
वि । प॒श्ये॒म॒ । नृ॒ऽचक्ष॑सः ॥५
 
सुऽसन्दृशम् । त्वा । वयम् । प्रति । पश्येम । सूर्य ।
 
वि । पश्येम । नृऽचक्षसः ॥५
 
हे “सूर्य “सुसंदृशं सुष्ठु संद्रष्टारं “त्वा त्वां “वयं “प्रति “पश्येम प्रत्येकं द्रष्टारो भूयास्म । तथा “नृचक्षसः नृभिर्मनुष्यैरस्माभिर्द्रष्टव्यान् पदार्थान् “वि “पश्येम विद्रष्टारो भवेम । यद्वा । नृचक्षसो नृणां शत्रुमनुष्याणां हिंसकाः सन्तो वयं विशिष्टज्ञाना भवेम ।। ।।१ ६ ।।
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५८" इत्यस्माद् प्रतिप्राप्तम्