"ऋग्वेदः सूक्तं १०.१७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
' विभ्राट् ' इति चतुर्ऋचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम् । आदौ तिस्रो जगत्यः । द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी । तथा चानुक्रान्तं - ' विभ्राड्विभ्राट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तम् ' इति । विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः । सूत्रितं च --' विभ्राड्बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. ८. ६) इति । वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या । सूत्र्यते हि -' विभ्राड्बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् ' ( आश्व. श्रौ. ९.९) इति ।।
 
 
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
Line ३३ ⟶ ३५:
 
वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥१
 
“विभ्राट् विभ्राजमानो विशेषेण दीप्यमानः सूर्यः “बृहत् महत् परिवृढं “सोम्यं सोममयं “मधु “पिबतु । किं कुर्वन् । “यज्ञपतौ यजमाने “अविह्रुतम् अकुटिलम् “आयुः दधत्कुर्वन् । “यः सूर्यः “वातजूतः वातेन महावायुना प्रेर्यमाणः सन् “त्मना आत्मना स्वयमेव “अभिरक्षति सर्वं जगदभिपश्यन् पालयति । राशिचक्रस्य वायुप्रेर्यत्वात् सूर्यस्यापि तत्प्रेर्यत्यम् । स सूर्यः “प्रजाः “पुपोष वृष्ट्यादिप्रदानेन पोषयति “पुरुधा बहुधा “वि “राजति विशेषेण दीप्यते च ।।
 
 
Line ४६ ⟶ ५०:
 
अमित्रऽहा । वृत्रऽहा । दस्युहन्ऽतमम् । ज्योतिः । जज्ञे । असुरऽहा । सपत्नऽहा ॥२
 
“विभ्राट् विभ्राजमानं “बृहत् प्रौढं “सुभृतं सुपुष्टं “वाजसातमं वाजस्यान्नस्य बलस्य वा दातृतमं “धर्मन् धर्मणि वायुना धारयितव्ये “दिवः द्युलोकस्य “धरुणे धारके सूर्यमण्डले “अर्पितं निक्षिप्तं “सत्यम् अविनश्वरम् “अमित्रहा अमित्राणामप्रियाणां हन्तृ “वृत्रहा वृत्राणामावृण्वतां हन्तृ “दस्युहंतमं दस्यूनामुपक्षपयितॄणां हन्तृतमम् “असुरहा असुराणां क्षेप्तॄणां घातकं “सपत्नहा सपत्नानां सहजशत्रूणामपि घातकमीदृग्भूतं “ज्योतिः सौरं तेजः “जज्ञे प्रादुर्भवति ।।
 
 
Line ६१ ⟶ ६७:
 
विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥३
 
“इदं सौरं तेजः “श्रेष्ठं प्रशस्यतमं “ज्योतिषाम् अन्येषां ग्रहनक्षत्रादीनामपि “ज्योतिः प्रकाशकमत एव “उत्तमम् उत्कृष्टं “विश्वजित् विश्वस्य सर्वस्य जेतृ 'धनजित् धनस्य च जेतृ “बृहत् प्रभूतम् “उच्यते । एवंगुणविशिष्टमिति सर्वैरभिधीयते । अपि च “विश्वभ्राट् विश्वस्य प्रकाशयिता “भ्राजः भ्राजमानः “महि महान् “सूर्यः “दृशे दर्शनाय “उरु विस्तीर्णं “सहः तमसोऽभिभवितृ “अच्युतं च्युतिरहितमविनाशम् “ओजः तेजोरूपं बलं “पप्रथे विस्तारयति ।।
 
 
Line ७५ ⟶ ८३:
येन । इमा । विश्वा । भुवनानि । आऽभृता । विश्वऽकर्मणा । विश्वदेव्यऽवता ॥४
 
हे सूर्य “ज्योतिषा तेजसा “स्वः सर्वं जगत् “विभ्राजन् विभ्राजयन् “दिवः संबन्धि “रोचनं रोचमानं स्थानम् “अगच्छः प्राप्नोः । “विश्वकर्मणा सर्वव्यापारहेतुना “विश्वदेव्यावता । विश्वेषां देवानां हितो यागादिर्विश्वदेव्यः । तद्वता “येन सौरेण तेजसा “इमा इमानि परिदृश्यमानानि “विश्वा सर्वाणि “भुवनानि उदकानि भौमानि “आभृता घर्मकाल आभृतानि भवन्ति । यद्वा । सर्वाणि भूतजातान्याभृता समन्ताद्भृतानि पोषितानि भवन्ति । तेन ज्योतिषा इत्यन्वयः ।। ।। २८ ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७०" इत्यस्माद् प्रतिप्राप्तम्