"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२२:
 
तुविऽद्युम्न । यशस्वतः ॥६
 
हे "तुविद्युम्न प्रभूतधन “इन्द्र "राये धनसिद्ध्यर्थम् "अस्मान् अनुष्ठातॄन् "तत्र कर्मणि "सु “चोदय सुष्ठु प्रेरय। कीदृशानस्मान् । "रभस्वतः उद्योगवतः "यशस्वतः कीर्तिमतः ॥ तत्र । तच्छब्दात् ‘ सप्तम्यास्त्रल् ' (पा. सू. ५. ३. १०)। लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । इन्द्र । आमन्त्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः। राये। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । रभस्वतः । ‘ रभ राभस्ये' । राभस्यं कार्योपक्रमः। ‘ सर्वधातुभ्योऽसुन् ( उ. सू. ४. ६२८)। नित्त्वादाद्युदात्तः । मतुपः पित्वादनुदात्तत्वम् । “स्वादिष्वसर्वनामस्थाने ' (पा. सू. १. ४. १७) इति न पदत्वं तसौ मत्वर्थे' (पा. सू. १. ४. १९) इति भसंज्ञया बाधितत्वात् ; ‘आ कडारादेका संज्ञा' (पा. सू. १.४. १) इति नियमात् । तुविद्युम्न । तुवि बहु द्युम्नं धनं यस्य । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । यशस्वतः। यशोऽस्यास्तीति मतुप् । “अस्मायामेधास्रजो विनिः (पा. सू. ५. २. १२१ ) इति विनिना न बाध्यते, मतुपः सर्वत्र समुच्चयात्। यशस्शब्दो ‘नब्विषयस्यानिसन्तस्य ' इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते ॥
 
 
Line १३५ ⟶ १३७:
 
विश्वऽआयुः । धेहि । अक्षितम् ॥७
 
हे "इन्द्र “श्रवः धनम् "अस्मे "सं “धेहि अस्मभ्यं सम्यक् प्रयच्छ । कीदृशं श्रवः । "गोमत् बह्वीभिर्गोंभिरुपेतं "वाजवत् प्रभूतेनान्नेनोपेतं "पृथु परिमाणेनाधिकं "बृहत् गुणैरधिकं "विश्वायुः कृत्स्नायुष्यकारणम् "अक्षितं विनाशरहितम् ॥ गोमत् । वाजवत् । उभयत्र मतुपोऽनुदात्तत्वात् प्रातिपदिकस्वर एव । वाजशब्दो वृषादिः आद्युदात्तः । अस्मे । अस्मच्छब्दात् चतुर्थीबहुवचनस्य ‘सुपां सुलुक्' इत्यादिना शे आदेशः । शित्त्वात् सर्वादेशः । प्रातिपदिकस्वरेण अन्तोदात्तत्वम् । ‘ शेषे लोपः ' ( पा. सू. ७. २. ९० ) टिलोप इति पक्षे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अन्त्यलोपपक्षे ‘ अतो गुणे' इति पररूपे “एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । पृथु । ‘प्रथ प्रख्याने '। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' ( उ. सू. १. २८) इति कुप्रत्ययः । रेफस्य संप्रसारणम् ऋकारः । परपूर्वत्वम् । कोः कित्त्वात् न लघूपधगुणः । श्रूयते इति श्रवो धनम् । असुन्प्रत्ययः । नित्त्वादाद्युदात्तः । बृहत् । प्रातिपदिकस्वरः। विश्वायुः । विश्वमायुर्यस्मिन् धने। विश्वशब्दः क्वन्प्रत्ययान्तः । तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति पूर्वपदान्तोदात्तत्वम् । “ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । अक्षितम् । ‘क्षि क्षयं' इत्यस्मात् अन्तर्णीतण्यर्थात् कर्मणि निष्ठा । तेन ण्यदर्थत्वात् ‘निष्ठायामण्यदर्थे' (पा. सू. ६.४.६० ) इति न दीर्घत्वम् । अत एव ‘क्षियो दीर्घात्' (पा. सू. ८. २. ४६) इति न निष्ठानत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
 
 
Line १४८ ⟶ १५२:
 
इन्द्र । ताः । रथिनीः । इषः ॥८
 
हे “इन्द्र "बृहत् "श्रवः महतीं कीर्तिम् "अस्मे “धेहि अस्मभ्यं प्रयच्छ । तथा "सहस्रसातमम् अतिशयेन सहस्रसंख्यादानोपेतं "द्युम्नं धनम् अस्मे धेहि । तथा “ताः व्रीहियवादिरूपेण प्रसिद्धाः “रथिनीः बहुरथोपेताः “इषः अन्नानि अस्मे धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इत्यादिना शे आदेशः । धेहि ।' घ्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९) इति एत्वाभ्यासलोपौ । श्रूयते इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सनुते ददातीति सहस्रसाः। षणु दाने'। जनसनखनक्रमगमो विट्' (पा. सू. ३. २. ६७ )। ‘ विड्वनोरनुनासिकस्यात् ' ( पा. सू. ६. ४. ४१ ) इति आकारादेशः । धातुस्वरेणान्तोदात्तः । पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां सन्तीति रथिन्य इति प्रत्ययस्याद्युदात्तत्वम्। “ऋन्नेभ्यो ङीप् ' (पा. सू. ४. १. ५)। स च पित्त्वादनुदात्तः । इषः । यौगिकत्वे धातुस्वरः; रूढत्वे प्रातिपदिकस्वरः ॥
 
 
Line १६१ ⟶ १६७:
 
होम । गन्तारम् । ऊतये ॥९
 
“वसोः वसुनोऽस्मदीयस्य धनस्य “ऊतये रक्षार्थम् "इन्द्रं “होम वयमाह्वयामः । किं कुर्वन्तः । “गीर्भिः स्तुतिभिः "गृणन्तः स्तुवन्तः । कीदृशमिन्द्रम् । "वसुपतिं धनपालकं “ऋग्मियं ऋचां मातारं “गन्तारं यागदेशे गमनशीलम् ॥ वसोः। ‘वस निवासे' । ‘ श्रृस्वृस्निहि' (उ. सू. १. १० ) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वसुपतिम् । समासान्तोदात्तत्वे प्राप्ते ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । गीर्भिः। 'सावेकाचः । (पा. सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वम् । गृणन्तः । गॄ शब्दे'। लटः शतृ। ‘ क्र्यादिभ्यः श्ना ' ( पा. सू. ३. १. ८१ )। शतुः ‘ सार्वधातुकमपित्' (पा. सू. १. २. ४) इति ङित्त्वात् ‘ श्नाभ्यस्तयोरातः ' ( पा. सू. ६. ४. ११२ ) इति आकारलोपः । शतुः अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । ऋग्मियम्। ऋचो मिमीते इति ऋग्मीः, तमृग्मियम् । 'माङ् माने शब्दे च '।' क्विप् च । (पा. सू. ३. २. ७६ ) इति क्विप् । “घुमास्था°' ( पा. सू. ६. ४. ६६ ) इत्यादिना ईत्वम् । चकारस्य ‘चोः कुः'।'झलां जशोऽन्ते' (पा. सू. ८. २. ३९) इति जश्त्वं गकारः। द्वितीयैकवचने ‘ अचिश्नुधातु' (पा. सू. ६. ४. ७७ ) इत्यादिना इयङादेशः। ‘एरनेकाचः' (पा. सू. ६. ४. ८२ ) इति यणादेशः सर्वे विधयश्छन्दसि विकल्प्यन्ते ' ( परिभा. ३५ ) इति न भवति । कृदुत्तरपदप्रकृतिस्वरेण इकार उदात्तः । होम आह्वयामः । ‘ ह्वेञ् स्पर्धायां शब्दे च' । लट् । तस्य अस्मदो बहुत्वेऽपि व्यत्ययेन मिप् । इकारस्य व्यत्ययेन अकारः । शपः ‘बहुलं छन्दसि' इति लुक् । ‘ बहुलं छन्दसि' ( पा. सू. ६. १. ३४ ) इति ह्वः संप्रसारणं परपूर्वत्वं गुणः। ‘ धातोः ' ( पा. सू. ६. १. १६२) इति ओकार उदात्तः । मिपः पित्स्वरेणानुदात्तत्वम् । गन्तारम् । गम्लृ सृप्लृ गतौ । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । ऊतये । ‘ ऊतियूति' ( पा. सू. ३. ३. ९७ ) इत्यादिना क्तिन् उदात्तो निपातितः ॥
 
 
Line १७४ ⟶ १८२:
 
इन्द्राय । शूषम् । अर्चति ॥१०
 
आकार इच्छब्दश्च पादपूरणौ । यद्वा । व्याप्तिवचन आकारः । ‘ आङीषदर्थेऽभिव्याप्तौ ' ( अमर. ३. २३८ ) इत्यभिधानात् । इच्छब्दोऽपिशब्दार्थः । इयर्ति गच्छति अनुष्ठेयं कर्म प्राप्नोति इति अरिर्यजमानः । “एदरिः सर्वोऽपि यजमानः "इन्द्राय "सुतेसुते इन्द्रार्थमभिषुते तत्तत्सोमे “शूषं बलम् "अर्चति स्तौति । इन्द्रस्य पराक्रमं प्रशंसतीत्यर्थः । कीदृशं शूषम् । "बृहत् प्रौढम् । कीदृशायेन्द्राय। “न्योकसे नियतस्थानाय "बृहते प्रौढाय ॥ सुतेसुते । “षुञ् अभिषवे' । क्तप्रत्ययः प्रत्ययस्वरेणोदात्तः । नित्यवीप्सयोः ' ( पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम्' ( पा. सू. ८. १. २ ) इति द्वितीयस्य आम्रेडितत्वेन “ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । न्योकसे। नियतमोको यस्य तस्मै । निशब्दो ‘निपाता आद्युदात्ताः' (फि. सू. ८०) इत्युदात्त: । तस्य यणादेशे ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा. सू. ८. २. ४) इति ओकारः स्वरितः । बृहते। बृहन्महतोरुपसंख्यानम्' (पा. सू. ६.१. १७३.१) इति अजादिविभक्तेरुदात्तत्वम् । अरिः। ‘ऋ गतौ ।' अच इः '(उ. सू. ४.५७८) इति इकारप्रत्ययः । गुणो रपरत्वम् । प्रत्ययस्वरेण इकार उदात्तः । इन्द्राय । ऋजेन्द्र० ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्यय इकार उदात्तः । शूषम् । प्रातिपदिकस्वरः । अर्चति । निघातस्वरः ॥ ॥ १८ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९" इत्यस्माद् प्रतिप्राप्तम्