"ऋग्वेदः सूक्तं १.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘इहेन्द्राग्नी' इत्यादिकं षडृचं चतुर्थं सूक्तम्। तस्य ऋषिच्छन्दसी पूर्ववत् । देवता त्वनुक्रम्यते - इह षळैन्द्राग्नम् ' इति । विनियोगस्तु - अग्निष्टोने अच्छावाकशस्त्रे ‘ इहेन्द्राग्नी उप ह्वये ' इति सूक्तम् । ‘ स्तोत्रमग्रे शस्त्रात्' इति खण्डे ' इहेन्द्राग्नी उपेयं वामस्य मन्मन इति नव' ( आश्व. श्रौ. ५. १०) इति सूत्रितत्वात् । तथा अभिप्लवषडहे प्रातःसवने अच्छावाकशस्त्रे स्तोमातिशंसनार्थमेतदेव सूक्तम् । तथा च सूत्रितम् ‘अभिप्लवपृष्ठ्याहानि ' इत्युपक्रम्य- इहेन्द्राग्नी इन्द्राग्नी आ गतम् ' ( आश्व. श्रौ. ७. ५) इति ॥
 
 
इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।
Line ३७ ⟶ ३९:
 
ता । सोमम् । सोमऽपातमा ॥१
 
“इह अस्मिन्कर्मणि "इन्द्राग्नी देवौ "उप "ह्वये आह्वयामि “तयोरित् इन्द्राग्न्योरेव "स्तोमं स्तोत्रं “उश्मसि कामयामहे । "सोमपातमा अतिशयेन सोमं पातुं क्षमौ तौ द्वौ देवौ "सोमं पिबताम् इति शेषः ॥ इन्द्राग्नी । अत्र देवताद्वन्द्वेऽपि पूर्वपदस्य आनङ् न भवति । तत्र हि द्वन्द्वे इत्यनुवृत्तौ पुनर्द्वन्द्वग्रहणात् लोकप्रसिद्धसाहचर्याणामेव द्वन्द्वे आनङ् इत्युक्तम् (का. ६. ३. २६ )। तस्मात् अत्र अवग्रहे ह्रस्व इन्द्रशब्दः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । ‘देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वं तु न भवति । अग्निशब्दस्यानुदात्तादित्वेन ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति प्रतिषेधात् । उश्मसि ।' वश कान्तौ । लटो मस् । ‘इदन्तो मसि' (पा. सू. ७. १. ४६ ) इति इकारोपजनः । अदादित्वात् शपो लुक् । मसेर्ङित्त्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणम् । ता सोमपातमा । उभयत्र ‘सुपां सुलक्°' इति आकारः ॥
 
 
Line ५० ⟶ ५४:
 
ता । गायत्रेषु । गायत ॥२
 
हे "नरः मनुष्याः ऋत्विजः “ता पूर्वोक्तौ तौ "इन्द्राग्नी "यज्ञेषु अनुष्ठीयमानकर्मसु "प्र "शंसत शस्त्रैः। तथा “शुम्भत नानाविधैरलंकारैः शोभितौ कुरुत । तथा “ता पूर्वोक्तौ ताविन्द्राग्नी "गायत्रेषु गायत्रीच्छन्दस्केषु मन्त्रेषु सामरूपेण "गायत ॥ ता । ‘ सुपां सुलुक्° ' इति आकारः । शुम्भत । अस्य संहितायाम् अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ॥
 
 
Line ६३ ⟶ ६९:
 
सोमऽपा । सोमऽपीतये ॥३
 
"मित्रस्य स्नेहविषयस्य मम अनुष्ठातुः "प्रशस्तये "ता पूर्वोक्तौ देवौ संपद्येताम् इति शेषः । यद्वा । मित्रस्य मम संबन्धिनौ ताविन्द्राग्नी प्रशस्तये प्रशंसितुमिच्छामः इति शेषः । "सोमपा सोमपानक्षमौ “ता पूर्वोक्तौ "इन्द्राग्नी "सोमपीतये सोमपानार्थं "हवामहे आह्वयामः ॥ प्रशस्तये । 'तुमर्थाच्या भाववचनात् ' (पा. सू. २. ३. १५) इति चतुर्थी । कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा • तादौ च निति कृत्यतौ ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । सोमपीतये । सोमस्य पीतिर्यस्मिन्कर्मणि तस्मै । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सोमस्य पीतिः इति तत्पुरुषे वा दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line ७६ ⟶ ८४:
 
इन्द्राग्नी इति । आ । इह । गच्छताम् ॥४
 
“सुतम् अभिषवोपेतम् "इदम् अनुष्ठीयमानं "सवनं प्रातःसवनादिरूपं कर्म "उप सामीप्येन प्राप्तुम् "उग्रा "सन्ता वैरिवधादिषु क्रूरौ सन्तौ देवौ "हवामहे आह्वयामः । "इन्द्राग्नी देवौ “इह कर्मणि "आ "गच्छताम् ॥ सन्ता। अस्तेः शतरि ‘ श्नसोरल्लोपः '। सवनं सुतम् इति द्वयं • सेमं नः स्तोममा गहि ' (ऋ. सं. १. १६, ५) इत्यत्रोक्तम् ॥
 
 
Line ८९ ⟶ ९९:
 
अप्रजाः । सन्तु । अत्रिणः ॥५
 
तौ पूर्वोक्तौ "इन्द्राग्नी "रक्षः राक्षसजातिम् “उब्जतम् ऋजु कुरुतं क्रौर्यं परित्याजयतमित्यर्थः । कीदृशौ । "महान्ता महान्तौ गुणैरधिकौ "सदस्पती सभापालकौ । तयोः प्रसादात् "अत्रिणः भक्षकाः राक्षसाः "अप्रजाः अनुत्पन्नाः "सन्तु ॥ महान्ता । ‘ सान्तमहतः संयोगस्य' ( पा. सू. ६. ४. १०) इति दीर्घः । सदस्पती । सदसः पती इति समासे षष्ठ्या लुकि प्रातिपदिकसकारस्य रुत्वाभावश्छान्दसः। उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति उभयपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रिताद्युदात्तत्वम् । अप्रजाः । प्रजायन्ते इति प्रजाः । अन्येष्वपि दृश्यते ' (पा. सू. ३. २. १०१ ) इति जनेः डप्रत्ययः । न प्रजाः अप्रजाः। प्रजाशब्दस्य बहुव्रीहौ हि नित्यमसिच् प्रजामेधयोः' ( पा. सू. ५. ४. १२२ ) इति असिजादेशः स्यात् । अव्ययपूर्वपदप्रकृतिस्वरः । अत्रिणः । तृजन्तस्य अत्तृशब्दस्य जसश्छान्दसः इनुडागमः।' चितः' इति ऋकार उदात्तः । तस्य यणादेशे ‘उदात्तयणो हल्पूर्वात् ' (पा. सू. ६. १. १७४ ) इति इकार उदात्तः ॥
 
 
Line १०३ ⟶ ११५:
इन्द्राग्नी इति । शर्म । यच्छतम् ॥६
 
हे “इन्द्राग्नी "सत्येन अवश्यफलप्रदानादवितथेन "तेन अस्माभिरनुष्ठितेन कर्मणा 'प्रचेतुने प्रकर्षेण फलभोगज्ञापके “पदे स्वर्गलोकादिस्थाने "अधि “जागृतं आधिक्येन सावधानौ भवतम् । ततः अस्मभ्यं "शर्म "यच्छतं सुखं गृहं वा दत्तम् । ‘गयः कृदरः' इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु ‘ शर्म वर्म' (नि. ३. ४. २१) इत्युक्तम् ॥ जागृतम् । ‘ जागृ निद्राक्षये'। ‘अदिप्रभृतिभ्यः शपः इति शपो लुक्। ‘ तिङ्ङतिङः' इति निघातः । प्रचेतुने । ‘ चिती संज्ञाने 'इत्यस्मात् ण्यन्तात् बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ‘ इहेन्द्राग्नी ' इत्यत्रोक्तम् । आमन्त्रितत्वदाद्युदात्तत्वमत्र विशेषः । शृणाति हिनस्ति दुःखमिति शर्म। ‘शॄ हिंसायाम् ' । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । यच्छतम् । इषुगमियमां छः ' ( पा. सू. ७. ३. ७७ ) इति छः ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२१" इत्यस्माद् प्रतिप्राप्तम्