"ऋग्वेदः सूक्तं १.३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
‘क्रीळ वः' इति द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रेयमनुक्रमणिका - क्रीळं पञ्चोना मारुतं हि गायत्रं तु ' इति । ऋषिश्चान्यस्मादृषेरवाविशिष्टः' इति परिभाषया घोरपुत्रः कण्व ऋषिः । इदमुत्तरं च गायत्रीच्छन्दस्के । इदमादिसूक्तत्रयं मरुद्देवताकं तुहिहवेति परिभाषितत्वात् । व्यूळ्हे द्वितीये छन्दोमे आग्निमारुतशस्त्रे एतत्सूक्तं निविद्धानीयम् । द्वितीयस्याग्निं वो देवम्' इति खण्डे सूत्रितं -- क्रीळं वः शर्धाऽग्ने मृळेत्याग्निमारुतम् ' ( आश्व. श्रौ. ८. १० ) इति । ब्राह्मणं च -- क्रीळ वः शर्धो मारुतम्' (ऐ.ब्रा. ५. १९) इति। ‘मरुद्भ्यः क्रीडिभ्यः पुरोडाशं सप्तकपालम्' इत्यस्यामिष्टौ ‘क्रीलं वः' इत्येषा प्रधानस्यानुवाक्या। ‘ तथा ततः' इति खण्डे सूत्रितं - क्रीळं वः शर्धो मारुतमत्यासो न ये मरुतः स्वञ्चः ' ( आश्व. श्रौ. २. १८) इति ॥
 
 
क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
Line ५५ ⟶ ५७:
 
कण्वाः । अभि । प्र । गायत ॥१
 
हे “कण्वाः कण्वगोत्रोत्पन्ना महर्षयः । यद्वा । मेधाविन ऋत्विजः । “वः युष्मदर्थं “मारुतं मरुत्समूहरूपं “शर्धः बलम् “अभि “प्र “गायत अभितः प्रकर्षेण स्तुध्वम् । कीदृशं शर्धः । “क्रीळं विहरणशीलम् “अनर्वाणं भ्रातृव्यरहितम् । अत एव श्रुत्यन्तरब्राह्मणेन मन्त्रान्तरमेवं व्याख्यातम् - ‘अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भातृव्यापनुत्त्यै' (तै. सं. ६. ३. ८. ४ ) इति । “रथेशुभं स्वकीये रथेऽवस्थाय शोभमानम् ।। क्रीळम् ।' क्रीडृ विहारे ' । पचाद्यच् । शर्धः । शृधु प्रसहने '। शर्धयत्यनेन शत्रूनिति शर्धो बलम् । असुन् । नित्त्वादाद्युदात्तत्वम् । मारुतं मरुतां संबन्धि । तस्येदम्' इति अण् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । समूहार्थे ' अनुदात्तादेरञ्' (पा. सू. ४. २. ४४ ) इत्यनुदात्तादिलक्षणः अञ्प्रत्ययः । अनर्वाणम् । व्यत्ययेन पुंलिङ्गता । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । रथेशुभम् । ‘शुभ दीप्तौ'। रथे शोभते इति रथेशुप् । क्विप् च ' इति क्विप्। तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । गायत । ‘कै गै रै शब्दे'। तिङ्ङतिङः' इति निघातः ॥
 
 
Line ६८ ⟶ ७२:
 
अजायन्त । स्वऽभानवः ॥२
 
ये मरुतः पृषत्यादिभिः "साकं “स्वभानवः स्वकीयदीप्तियुक्ताः “अजायन्त इति संपन्नाः । पृषत्यो बिन्दुयुक्ता मृग्यो मरुद्वाहनभूताः। ‘ पृषत्यो मरुताम्' (नि.१.१५.६) इति निघण्टावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः। ‘वाशी वाणी' ( नि. १. ११. ११) इति वाङ्नामसु पठितत्वात् । अञ्जयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायन्त । ‘जनी प्रादुर्भावे' । श्यनि ‘ज्ञाजनोर्जा' ( पा. सू. ७. ३. ७९ ) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line ८१ ⟶ ८७:
 
नि । यामन् । चित्रम् । ऋञ्जते ॥३
 
“एषां मरुतां “हस्तेषु स्थिताः “कशाः स्वस्ववाहनताडनहेतवः “यद्वदान् यद्वदन्ति यं ध्वनि कुर्वन्ति तं ध्वनिम् “इहेव अत्रेव स्थित्वा “शृण्वे शृणोमि । स ध्वनिविशेषः "यामन् संग्रामे “चित्रं विविधं शौर्यं “नि “ऋञ्जते नितरामलंकरोति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' ( निरु. ६. २१) इति यास्कः ॥ शृण्वे । ‘श्रु श्रवणे'। व्यत्ययेनात्मनेपदम्। ‘ श्रुवः शृ च' इति श्नुः। “हुश्नुवोः सार्वधातुके' इति यणादेशः । वदान् ।' वद व्यक्तायां वाचि'। लेटि आडागमः । ‘ इतश्च लोपः' इति इकारलोपे संयोगान्तलोपः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । यामन् ।' सुपां सुलुक्° ' इति सप्तम्या लुक् ।' न ङिसंबुद्ध्योः' (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः। ऋञ्जते । ‘ ऋजि भृजी भर्जने '। अत्र प्रसाधनार्थः ॥
 
 
Line ९४ ⟶ १०२:
 
देवत्तम् । ब्रह्म । गायत ॥४
 
हे ऋत्विजः “वः युष्माकं संबन्धिने "शर्धाय प्रसहनशीलाय “घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । ‘द्युम्नं द्योततेर्यशोवान्नं वा ' (निरु. ५. ५) इति यास्कः । “शुष्मिणे बलवते । शुष्मं शुष्णम् ' ( नि. २. ९. ११ ) इति बलनामसु पाठात् । एवंभूताय मरुद्गणाय “ब्रह्म हविर्लक्षणमन्नमुद्दिश्य “प्र “गायत स्तुध्वम्। कीदृशं ब्रह्म। “देवत्तं देवैर्दत्तं देवतानुग्रहाल्लब्धम् ॥ शर्धाय । ‘ शृधु प्रसहने '। शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । ‘ घृष संघर्षे '।' कृविघृष्वि ' ( उ. सू. ४. ४९६ ) इत्यादिना क्विन्प्रत्ययान्तो निपातितः । त्वेषद्युम्नाय । त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तं देवैर्दत्तम् । छान्दसो वर्णलोपः । उक्तं च - ‘ द्वौ चापरौ वर्णविकारनाशौ ' (का. ६. ३. १०९) इति । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १०७ ⟶ ११७:
 
जम्भे । रसस्य । ववृधे ॥५
 
“गोषु मरुन्मातृभूतपृश्निप्रभृतिषु धेनुष्ववस्थितम् । ' पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४) इति श्रुत्यन्तरात् । अघ्न्यम् अहन्तव्यं "क्रीळं विहारोपेतं "मारुतं मल्संबन्धि “शर्धः प्रसहनशीलं तेजो "यत् अस्ति तत् “प्र “शंस हे ऋत्विक्समूह स्तुहि । 'रसस्य गोक्षीररूपस्य संबन्धि तत् तेजः “जम्भे मुखे उदरे वा “ववृधे वृद्धमभूत् ॥ शंस। ‘ शंसु स्तुतौ ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । गोषु ।' सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्ण° ' इति प्रतिषेधः । अघ्न्यम् । घ्नो हननम् । ‘ घञर्थे कविधानम् ' (पा. सू. ३. ३. ५८. ४ ) इति कः । गमहन' ' इत्यादिना उपधालोपः। ‘ हो हन्तेः ' ( पा. सू. ७. ३. ५४ ) इति घत्वम् । तदर्हतीति घ्न्यम्। छन्दसि च' इति यः । न घ्न्यम् अघ्न्यम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्रीळादयो गताः । जम्भे ।' जभि नाशने'। जम्भ्यते भक्ष्यतेऽनेनेति जम्भमास्यम् । करणे घञ् । ववृधे । 'वृधु वृद्धौ'। लिट् । छान्दसं संहितायामभ्यासदीर्घत्वम् ॥ ॥ १२ ॥
 
 
Line १२० ⟶ १३२:
 
यत् । सीम् । अन्तम् । न । धूनुथ ॥६
 
"दिवश्च द्युलोकस्यापि “ग्मश्च भूलोकस्यापि । ‘गौः ग्मा'(नि. १.१.२) इति भूनामसु पठितत्वात्। “धूतयः कम्पनकारिणो हे "नरः नेतारो मरुतः “वः युष्माकं मध्ये "आ समन्तात् “वर्षिष्ठः वृद्धतमः “कः। “यत् यस्मात् कारणात् “सीं सर्वतः "अन्तं “न वृक्षाग्रमिव “धूनुथ चालयथ । तस्मात् कारणात् कम्पयितॄणां युष्माकं मध्ये कः प्रबल इति प्रश्नः॥ वर्षिष्ठः। वृद्धशब्दात् इष्ठनि ‘ प्रियस्थिर' (पा. सू. ६.४.१५७) इत्यादिना वर्षादेशः । नित्त्वादाद्युदात्तः । ग्मः । ग्माशब्दात् षष्ठ्येकवचने “ आतो धातोः ' इत्यत्र ‘आत इति योगविभागः कर्तव्यः ' ( का. ६. ४. १४० ) इत्युक्तत्वात् आकारलोपः उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । धूतयः । ‘ धूञ् कम्पने '। ' क्तिच्क्तौ च संज्ञायाम् इति क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिषेधः । ‘ आमन्त्रितस्य च' इति सर्वानुदात्तत्वम् । धूनुथ । 'स्वादिभ्यः श्नुः' । 'सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते । अतस्तिङ एव स्वरः । यद्वृत्तयोगादनिघातः ॥
 
 
Line १३३ ⟶ १४७:
 
जिहीत । पर्वतः । गिरिः ॥७
 
हे मरुतः “वः युष्माकं “यामाय गमनार्थं “मानुषः गृहस्वामी कश्चिन्मनुजः “नि “दध्रे गृहदार्ढ्यार्थं दृढं स्तम्भं निक्षिप्तवान् । भवदीयगमनेन चालितं गृहं पतिष्यतीति भीत्या तन्निवारणाय दृढस्तम्भप्रक्षेपः । कीदृशाय यामाय । “उग्राय तीव्राय "मन्यवे चालनार्थमभिमन्यमानाय । युज्यते हि भवद्गमनाद्भीतिः। यतो भवद्गत्या चालितः “पर्वतः बहुविधपर्वयुक्तः "गिरिः शिखरी "जिहीत गच्छेत् ॥ मानुषः ।' मनोर्जातावञ्यतौ षुक् च ' ( पा. सू. ४. १. १६१ ) इति मनुशब्दात् अपत्यार्थे अञ् षुगागमश्च । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । दध्रे । ‘ धृञ् अवस्थाने ' इत्यस्य लिटि कित्त्वाद्गुणाभावे सति यणादेशः । प्रत्ययस्वरः । पादादित्वात् न निघातः । जिहीत । ‘ ओहाङ् गतौ । लिङि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । श्नाभ्यस्तयोरातः' इति आकारलोपः । पर्ववान् पर्वतः । मत्वर्थीयः तप्रत्ययः ॥
 
 
Line १४६ ⟶ १६२:
 
भिया । यामेषु । रेजते ॥८
 
हे मरुतः “येषां युष्माकं "यामेषु गमनेषु “अज्मेषु क्षेपकेषु सत्सु “पृथिवी भूमिः “रेजते कम्पते । तत्र दृष्टान्तः । “जुजुर्वांइव "विश्पतिः । यथा वयोहानिरोगादिना जीर्णः प्रजापालको राजा वैरिभयात् कम्पते तद्वत् ॥ अज्मेषु ।' अज गतिक्षेपणयोः '। बहुलग्रहणात् औणादिको मन् । ‘ अजेर्व्यघञपोः ' (पा. सू. २. ४. ५६ ) इति वीभावो न भवति, ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् । नित्त्वादाद्युदात्तत्वम् । जुजुर्वान् । ‘जुष् वयोहानौ'। लिटः क्वसुः । ‘बहुलं छन्दसि' ( पा. सू. ७. १. १०३ ) इति उत्वम् । अभ्यासहलादिशेषौ । “वस्वेकाजाद्धसाम्' इति नियमात इडागमाभावः । ‘ ऋच्छत्यॄताम् ' ( पा. सू. ७, ४, ११ ) इति गुणः, “ हलि च ' इति दीर्घत्वं च ' संज्ञापूर्वको विधिरनित्यः' इति वचनात् न भवति । विशां पतिर्विश्पतिः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । भिया । सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । यामेषु ।' यम उपरमे '। भावे घञ् । ‘ कर्षात्वतो घञ:०' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । रेजते । ‘रेजृ कम्पने ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
 
 
Line १५९ ⟶ १७७:
 
यत् । सीम् । अनु । द्विता । शवः ॥९
 
“एषां मरुतां “जानं जन्मस्थानमाकाशं “स्थिरं “हि चलनरहितं खलु । “मातुः मरुतां जननीस्थानीयादाकाशात् “वयः पक्षिणः “निरेतवे निर्गन्तुं समर्था भवन्तीति शेषः । तादृशादाकाशाद्भवज्जन्मेति मरुतां स्तुतिः। “यत् यस्मात् कारणात् “शवः भवदीयं बलम् अनुक्रमेण “सीं सर्वतः “द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । अतो भवदीयं जानं स्थिरं हि इति पूर्वत्रान्वयः ॥ जानम् । जन्यतेऽस्मिन्निति जानमन्तरिक्षम् । अधिकरणे घञ् । एषाम् । इदमोऽन्वादेशे इति अशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्ता । न च ‘ ऊडिदम्' इत्यादिना विभक्त्युदात्तत्वम् , अन्तोदात्तात् इदंशब्दात् तस्य विधानात् । निरेतवे। ‘ इण् गतौ । तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । तादौ च । इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line १७२ ⟶ १९२:
 
वाश्राः । अभिऽज्ञु । यातवे ॥१०
 
“त्ये पूर्वप्रकृताः “गिरः “सूनवः वाच उत्पादका मरुतः । वायवो हि ताल्वौष्ठादिषु संचरन्तो वाचमुत्पादयन्ति । “अज्मेषु स्वकीयेषु गमनेषु सत्सु “काष्ठाः अपः । ‘ आपोऽपि काष्ठा उच्यन्ते क्रान्त्वा स्थिता भवन्ति' ( निरु. २. १५) इति यास्कः। “उदु उत्कर्षेणैव “अत्नत अतनिषत विस्तारितवन्तः । उदकं विस्तार्य तत्पानार्थं "वाश्राः हम्भारोपेता गाः "अभिज्ञु जान्वाभिमुख्यं यथा भवति तथा “यातवे गन्तुं प्रेरितवन्त इति शेषः ॥ सूनवः । ‘ षू प्रेरणे' । ‘सुवः कित्' ( उ. सू. ३. ३१५) इति नुप्रत्ययः । कित्त्वाद्गुणाभावः । अत्नत । तनु विस्तारे '। लङि झस्य अदादेशे ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ तनिपत्योश्छन्दसि ' ( पा. सू. ६. ४. ९९ ) इति उपधालोपः । अडागमः । अभिज्ञु । अभिगते जानुनी यस्य तदभिज्ञु ।' प्रसंभ्यां जानुनोर्ज्ञुः ' ( पा. सू.५. ४. १२९ ) इति व्यत्ययेनाभिपूर्वस्यापि जानुशब्दस्य ज्ञुशब्दादेशः समासान्तः। यातवे । ' तुमर्थे सेसेन्°' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ १३ ॥
 
 
Line १८५ ⟶ २०७:
 
प्र । च्यवयन्ति । यामऽभिः ॥११
 
“त्यं “चिद्ध प्रसिद्धो यो मेघस्तमपि मेघं "यामभिः स्वकीयगमनैः “प्र “च्यावयन्ति मरुतः प्रकर्षेण गमयन्ति । कीदृशम् । “दीर्घम् आयामोपेतं “पृथुं तिर्यग्विस्तृतं “मिहो "नपातं सेचनीयस्य जलस्य न पातयितारं वृष्टिमकुर्वन्तमित्यर्थः। “अमृध्रं केनाप्यहिंस्यम् ॥ घ। ऋचि तुनुघ' इत्यादिना दीर्घः । मिहः । ‘ मिह सेचने '। मेहति सिञ्चतीति मिट् वृष्टिः । ‘ क्विप् च ' इति क्विप् । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । । नभ्राण्नपात्” । इत्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । श्रुधु मृधु उन्दने ' । मर्धति उदकेन उनत्तीति मृध्रः । बहुलवचनात् औणादिको रक्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत् स्वरसमासौ । च्यावयन्ति ।। ‘ च्युङ् गतौ ' । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छान्दसः ॥
 
 
Line १९८ ⟶ २२२:
 
गिरीन् । अचुच्यवीतन ॥१२
 
हे “मरुतः “यद्ध यस्मादेव कारणात् “वः युष्माकं “बलम् अस्ति अस्मादेव कारणात् “जनान् प्राणिनः “अचुच्यवीतन स्वस्वव्यापारेषु प्रेरयत । तथा “गिरीन् मेघान् "अचुच्यवीतन प्रेरयत ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । अचुच्यवीतन । च्यवतेर्लङि व्यत्ययेन परस्मैपदम् । ‘तप्तनप्तनथनाश्च इति तस्य तनबादेशः। ‘ बहुलं छन्दसि ' इति शपः श्लुः। ‘बहुलं छन्दसि' (पा. सू. ७. ३.९७) इति ईडागमः । गुणावादेशौ । तिङ्ङतिङः' इति निघातः । गिरीन् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः' इति ईकारस्यानुनासिकः ॥
 
 
Line २११ ⟶ २३७:
 
शृणोति । कः । चित् । एषाम् ॥१३
 
“यद्ध यदा खलु "मरुतः “यान्ति गच्छन्ति तदानीम् "अध्वन्ना मार्गे सर्वतः “सं “ब्रुवते “ह संभूय ध्वनिमवश्यं कुर्वन्ति । “एषां मरुतां संबन्धिनं शब्दं “कश्चित् यः कोऽपि “शृणोति ॥ यान्ति । ‘ या प्रापणे '। अदादित्वात् शपो लुक् । ‘ झोऽन्तः' इति अन्तादेशस्य उपदेशिवद्भावात् अन्तीत्येतदाद्युदात्तम् । धातुना सहैकादेश एकादेशस्वरः । यद्वृत्तयोगादनिघातः । ब्रुवते । ब्रूञ् व्यक्तायां वाचि'। झस्य अदादेशे कृते परत्वात् प्राप्तस्य गुणस्य ङित्त्वेन बाधितत्वात् उवङादेशः । अध्वन् । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । शृणोति । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः ॥
 
 
Line २२४ ⟶ २५२:
 
तत्रो इति । सु । मादयाध्वै ॥१४
 
हे मरुतः "आशुभिः वेगवद्भिः स्वकीयैर्वाहनैः "शीभं शीघ्रम् । ' शीभं तृषु तूयम्' (नि. २. १५. ९ ) इति क्षिप्रनामसु पाठात् । “प्र “यात प्रकर्षेण कर्मभूमिं गच्छत । “कण्वेषु मेधाविष्वनुष्ठातृषु “वः युष्माकं “दुवः दुवांसि परिचरणानि “सन्ति । “तत्रो “षु तेष्वेव परिचारकेषु कण्वेषु “मादयाध्वै तृप्ता भवत ॥ आशुभिः । ‘ अशू व्याप्तौ । ‘ कृवापाजि° ' इत्यादिना उण् । प्रत्ययस्वरः । सन्ति । ‘ श्नसोरल्लोपः' इति अकारलोपः । मादयाध्वै । ‘ मद तृप्तियोगे'। चुरादिः । आकुस्मीय आत्मनेपदी । लेटि आडागमः । टेः एत्वम् ।' वैतोऽन्यत्र ' ( पा. सू. ३. ४. ९६ ) इति एकारस्य ऐकारादेशः ॥
 
 
Line २३८ ⟶ २६८:
विश्वम् । चित् । आयुः । जीवसे ॥१५
 
‘ हे मरुतः वः युष्माकं “मदाय तृप्तये "अस्ति "हि “ष्म अस्माभिः प्रयुज्यमानं हविर्वो विद्यते खलु । “एषां युष्माकं भृत्यभूताः “वयं “स्मसि “ष्म विद्यामहे खलु । “जीवसे जीवितुं “विश्वं “चिदायुः सर्वमप्यायुः प्रयच्छतेति शेषः । स्म ' निपातस्य च ' इति संहितायां दीर्घः । स्मसि । इदन्तो मसिः । जीवसे । ‘ तुमर्थे सेसेन्° ' इति असेप्रत्ययः ।। ॥ १४ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३७" इत्यस्माद् प्रतिप्राप्तम्