"ऋग्वेदः सूक्तं १.१३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘प्रप्र पूष्णः' इति चतुर्ऋचं पञ्चमं सूक्तं पारुच्छेपमात्यष्टं पूषदेवताकम् । ‘ प्रप्र चतुष्कं पौष्णम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥
 
 
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।
 
Line ४३ ⟶ ४६:
 
विश्वस्य । यः । मनः । आऽयुयुवे । मखः । देवः । आऽयुयुवे । मखः ॥१
 
“तुविजातस्य बहुयजमानार्थमुत्पन्नस्य “अस्य “पूष्णः पोषकस्य एतन्नामकस्य देवस्य “तवसः “महित्वं बलस्य महत्त्वं “प्रप्र “शस्यते प्रस्तूयते सर्वैः ॥ वीप्सा पादपूरणे॥ “न “तन्दते न हिनस्ति कश्चित्तदपि । किंच “अस्य पूष्णः “स्तोत्र “न “तन्दते न हिनस्ति न विरमति । सर्वोऽपि जनः एनं स्तौतीत्यर्थः । जगत्पोषकत्वादिति भावः । अतः कारणात् “अहं अहमपि यजमानः “सुम्नयन् सुखमिच्छन् “अर्चामि स्तौमि । कीदृशं तम् । “अन्त्यूतिम् आसन्नरक्षणम् ॥ ‘ कादिलोपो बहुलम्' इति कलोपः ॥ स्तुत्यनन्तरमेव वरप्रदमित्यर्थः । “मयोभुवं सुखस्योत्पादकं भावयितारं वा । “यः पूषा “मखः यज्ञवान् ॥ मत्वर्थों लुप्यते ॥ “विश्वस्य सर्वस्य स्तोतुर्ऋत्विजः “मनः “आयुयुवे समन्तात् मिश्रयति । शीघ्रवरप्रदानात् इति भावः। किंच “देवः दीप्यमानः एषः “मखः मखं यज्ञम् “आयुयुवे संपूर्तिपर्यन्तं मिश्रयति । यद्वा । विश्वस्य मनोमिश्रणे यजमाने किमायातमिति चेत् उच्यते । मखो यज्ञनिर्वाहकोऽयं पूषा देवो यजमानस्य मनः आयुयुवे समन्तात् मिश्रयति । सामर्थ्यात् यजमानस्य मन इति लभ्यते ॥ यौतेश्छान्दसो लिट्॥
 
 
Line ६२ ⟶ ६७:
 
अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥२
 
हे “पूषन् "अजिरं यज्ञदेशं प्रति गमनवन्तं “त्वा त्वां “यामनि गमने निमित्तभूते सति “स्तोमेभिः स्तोमैः “प्र “कृण्वे प्रकृष्टं करोमि। तत्र दृष्टान्तः । यामनि शीघ्रगमनेऽजिरं न शीघ्रगामिनमश्वमिव । स यथा प्रस्तूयते तद्वत् । किंच “यथा “मृधः संग्रामानुद्दिश्य “ऋणवः गच्छेः तथा प्र कृण्वे । यद्वा । यथा ऋणवः अस्मद्यज्ञं प्रति गच्छेः ॥ ‘ ऋणु गतौ'। तानादिकः। लेटि अडागमः ॥ तथा त्वां कृण्वे । किंच "मृधः हिंसकान् योद्धॄन् संग्रामे "पीपरः पारं नयसि ॥ पारयतेर्लुङि चडि रूपम् ॥ तत्र दृष्टान्तः । "उष्ट्रो “न । उष्ट्रो यथा भारं वोढा पारयति तद्वत् "मृधः संग्रामात् पीपरः पारं नयसि । अतः कारणात् “त्वा त्वां मयोभुवं सुखस्य भावयितारं “देवं देवनशीलं पूषणं “मर्त्यः मरणधर्मा मनुष्योऽहं “हुवे आह्वयामि । किमर्थम् । “सख्याय समानख्यानाय प्रियकरणाय । एवमाहूतः सन् “अस्माकमाङ्गूषान् अघोषान् स्तोमान् । आङ्गूषः स्तोम आघोषः' इति यास्कः । “द्युम्निनस्कृधि द्योतनवतः कुरु । यद्वा । स्तोमान् यशोवतोऽन्नवतो वा कृधि अस्मत्स्तुत्या प्रीतस्त्वम् एवं कुर्वित्यर्थः । किंच “वाजेषु संग्रामेषु “द्युम्निनः अन्नवतः “कृधि अस्मद्वैरिणो जित्वा तेषामन्नं मयि कुर्वित्यर्थः ।।
 
 
Line ८१ ⟶ ८८:
 
अहेळमानः । उरुऽशंस । सरी । भव । वाजेऽवाजे । सरी । भव ॥३
 
हे “पूषन् देव "यस्य “ते रक्षकत्वेन प्रसिद्धस्य तव “सख्ये सखित्वे हितकरणे सति “क्रत्वा “चित क्रतुना प्रकृष्टेन कर्मणैव ॥ ‘ जसादिषु च्छन्दसि वावचनम्' इति नाभावाभावः ॥ “सन्तः भवन्तं प्रीणयितारः सन्तः “विपन्यवः विशेषेण स्तोत्रशीलाः । यद्वा । मेधाविनामैतत् । मेधाविनः यजमानाः “अवसा त्वत्कृतेन रक्षणेन रक्षिताः सन्तः “बुभुज्रिरे भुञ्जते भोगान् । “इति एवमेव सर्वदा “क्रत्वा कर्मणा “बुभुज्रिरे भुञ्जते सर्वे पाल्यन्ते इति वा ।। भुजेश्छन्दसि लिटि ‘बहुलं छन्दसि इति रुट्।। “तां तादृशीं “नवीयसीं नवतरां स्तुत्यां वा रक्षाम् “अनु अनुसृत्य रक्षाया अनन्तरं त्वां “नियुतं “रायः एतत्संख्याकान् धनानि “ईमहे याचामहे । किंच हे “उरुशंस बहुधा स्तुत्य त्वम् “अहेळमानः अक्रुध्यन् अस्मासु सुमनाः सन् "सरी “भव अस्माभिर्गन्तव्यो भव ।। सर्तेः औणादिकः इनिप्रत्ययः । आद्युदात्तत्वम् ।। किंच त्वं “वाजेवाजे सर्वेष्वपि संग्रामेषु “सरी “भव गमनशीलो भव पुरतो गन्ता भवेत्यर्थः ।।
 
 
Line १०१ ⟶ ११०:
नहि । त्वा । पूषन् । अतिऽमन्ये । आघृणे । न । ते । सख्यम् । अपऽह्नुवे ॥४
 
हे “अजाश्व पूषन् । ‘ अजाश्वेति पूषणमाह ' (निरु. ४. २५) इति यास्कः । “नः अस्माकम् “अस्याः अस्यै ॥ चतुर्थ्यर्थे षष्ठी ॥ "सातये लाभाय “अहेळमानः अक्रुध्यन् अनादरमकुर्वन् “ररिवान् दाता च सन् "सु सुष्ठु “उप “भुवः समीपस्थो भव ॥ रातेश्छान्दसस्य लिटः क्वसुः । पदसंज्ञाया अभावेऽपि पपिवांसं तस्थिवांसमित्यादौ छान्दसोऽवग्रहो दृश्यते । “ऊ इति पादपूरणः ॥ किंच “श्रवस्यताम् अन्नमिच्छतामस्माकं हे “अजाश्व अजा एवाश्वस्थानीया यस्य तादृश त्वम् । पूषनामेदम् । ररिवांश्च सन् उप भुवः । ‘ अजाः पूष्णः' (नि. १. १५, ५) इति यास्कः । ओ इति निपातद्वयसमुदायात्मक एको निपातः । हे “दस्म शत्रूणामुपक्षपयितः “पूषन् “त्वा त्वाम् “ओ “षु “ववृतीमहि सर्वत एव सुतरां वर्तयेमहि ॥ वृतेः अन्तर्भावितण्यर्थात् लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ यज्ञान्तरगमनात निवर्तयामः इत्यर्थः । केन साधनेनेति तदुच्यते । “साधुभिः “स्तोमेभिः त्वां प्रीणयितुं समर्थैः स्तोत्रैः । किंच हे पूषन् “आघृणे सर्वतो वृष्टेः क्षारयितः । यद्वा । आघृणे हविषामाहर्तः स्वीकर्तः त्वां “नहि “अतिमन्ये अवमति नैव करोमि। न केवलमनतिक्रममात्रं किंतु “ते "सख्यं तव सखित्वं हितकर्तृत्वं नहि “अपह्नुवे नैवापयामि न त्यजामि सर्वतः प्रख्यापयामि इत्यर्थः ॥ ॥ ३ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३८" इत्यस्माद् प्रतिप्राप्तम्