"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८८:
य इदं विश्वं भुवनं जजान ।
 
पुरुषशब्दविषये, पुरुषोपि पञ्चपशुषु अन्तिमः पशुः अस्ति (अज, अवि, गौ, अश्व, पुरुष)। तेषां साम्यः सामवेदस्य भक्तिभिः सह अस्ति (हिंकारः, प्रस्तावः, उद्गीथः, प्रतिहारः, निधनम्)। अन्येभ्यः पशुभ्यः पुरुषः केन प्रकारेण विशिष्टः अस्ति। पशवः चतुष्पादाः भवन्ति, पुरुषः द्विपादः अस्ति। गुह्यार्थे द्विपादः ऊर्ध्वाधो गत्यर्थकः अस्ति, एवं [https://commons.wikimedia.org/wiki/File:Dr._Fatah_Singh.jpg डा. फतहसिंहस्य] कथनमस्ति। पशवः चतुष्पादाः सन्ति। तेषां गतिः तिर्यक् गतिः अस्ति। [http://www.angelfire.com/indie/vedastudy/pur_index17/pashu1.htm पशुशब्दोपरि टिप्पणी] पठनीयः अस्ति। कथनमस्ति यत् पशवः चक्षणहीनाः सन्ति। अत्र चक्षणस्य अर्थं स्वगुणदोषाणां चक्षणं प्रतीयते। अनेन प्रकारेण, पुरुष-पशु मध्ये व्यावहारिकरूपेण के भेदाः सन्ति, अस्य विस्तृतविवेचनं अपेक्षितमस्ति।
 
 
Line २९३ ⟶ २९४:
 
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति
 
यथा सर्वविदितमस्ति, पशवः भूत-भव्यस्य अनुमानं कर्तुं अशक्ताः सन्ति।
 
[https://sites.google.com/site/vedastudy/sarita-sahaja/sarva-sarva सर्व उपरि वैदिकसंदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्