"ऋग्वेदः सूक्तं १०.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३९:
द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ ।
 
दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥१
 
द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा ।
 
देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥१
 
“सत्यवाचा सत्यवाचौ सत्यवादिन्यौ “प्रथमे प्रधानभूते “द्यावा “क्षामा द्युक्षामे द्यावापृथिव्यौ “ऋतेन सत्यभूतेन देवयजनेन सह “अभिश्रावे। आभिमुख्येन श्रूयत इत्यभिश्राव आह्वानम् । तस्मिन् अस्मद्यज्ञनिमित्तेऽग्नेः संबन्धिन्याह्वाने “भवतः । लोडर्थे लट । भवताम् । यत् यदा “देवः द्योतमानोऽग्निः “यजथाय यज्ञाय “मर्तान् मनुष्यान् कृण्वन् प्रेरयन् “प्रत्यङ् आह्वानार्थं देवानां प्रत्यञ्चिता “स्वम् “असुम् आत्मीयं ज्वालालक्षणं प्राणं "यन् प्राप्नुवन् “होता देवानामाह्वाता “सीदत् वेद्यां निषीदति । तदास्मद्यागकाले द्यावापृथिवी प्रमुखोऽग्निः आह्वयत्वित्यर्थः ॥
पङ्क्तिः ५४:
दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।
 
धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥२
 
देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् ।
 
धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥२
 
“देवः द्योतमानोऽग्निस्त्वं “देवान् इन्द्रादीन् “परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृह्णन् “ऋतेन यज्ञेन सह “नः अस्माकं “हव्यं हविः “वह प्रापय । कीदृशस्त्वम् । “प्रथमः देवानां मुख्यः “चिकित्वान् सर्वं जानन् “धूमकेतुः धूमस्य कर्ता वा धूमध्वजो वा धूमप्रज्ञानो वा “समिधा समिन्धनेन संदीपनेन “भाऋजीकः ऋजुदीप्तिः । ऊर्ध्वज्वलन इत्यर्थः । “मन्द्रः स्तुत्यः “होता आह्वाता “नित्यः ध्रुवः “वाचा "यजीयान् अतिशयेन यष्टा च ॥
पङ्क्तिः ६९:
स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।
 
विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥३
 
स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।
 
विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥३
 
“देवस्य अग्नेः “स्वावृक् स्वार्जनम् “अमृतम् उदकं स्वतेजसः सकाशात् “यदि यदोपद्यते तदा “अतः अस्मात् “गोः उदकात् “जातासः उत्पन्ना ओषधयः “उर्वी द्यावापृथिव्यौ धारयन्ति । “विश्वे “देवाः सर्वे स्तोतारः “ते तव संबन्धि “तत् “यजुः उदकस्य तद्दानम् “अनु “गुः अनुगायन्ति । “एनी श्वेता दीप्तिः "दिव्यं दिवि भवं “घृतं क्षरत् “यत् “वाः वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥
पङ्क्तिः ८४:
अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।
 
अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥४
 
अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।
 
अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥४
 
हे अग्ने त्वम् “अपः मदीयं यज्ञरूपं कर्म “वर्धाय। प्रोत्सर्पिते सति हे “घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे “द्यावाभूमी द्यावापृथिव्यौ “वां युवाम् “अर्चामि ।' ऋच स्तुतौ । स्तौमि । हे “रोदसी द्यावापृथिव्यौ युवां “मे मदीयं स्तोत्रं “शृणुतम् । “यत् यस्मिन् “अहा । अहःशब्दसामर्थ्यादहोरात्रसाध्यं कर्मोच्यते । ‘सुपां सुलक्' इति सप्तम्येकवचनस्याजादेशः । अहनि अहोरात्रसाध्यकर्मणि “द्यावः स्तोतारः असुनीतिम् । असुः प्रज्ञा । तया नीयत इत्यसुनीतिः स्तुतिः । ताम् “अयन् गच्छन्ति “अत्र अस्मिन् कर्मणि “पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ “नः अस्मान् वृष्ट्युदकेन “शिशीताम् । स्नानपानादिना संस्कुरुताम् ।।
पङ्क्तिः ९९:
किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।
 
मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥५
 
किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।
 
मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥५
 
किंस्विच्छब्दो वितर्कार्थे । किंवा “राजा दीप्यमानोऽग्निः “नः अस्माकं स्वभूतानि हवींषि स्तुतीश्च “जगृहे परिगृह्णीयात् किंवा “अस्य अग्नेः “अति “व्रतम् अतिपूजितं परिचरणाख्यं कर्म “चकृम वयं क्रियास्म । कर्मवैगुण्याद्भीतस्य पूर्वार्ध एतद्वचनमुक्तम् । उत्तरार्धं इदानीं तन्निराक्रियते । “हि “स्म इतीमौ पूरणौ । “चित् इत्युपमार्थे । “जुहुराणः स्निग्धेनाहूयमानः “मित्रः स्निग्धो यथागच्छेत् तथा । “न इति संप्रत्यर्थे । “श्लोकः अस्मदीया स्तुतिलक्षणा वाक् “देवान् इन्द्रादीन् “यातां गच्छतु । “अपि “वाजः हविराख्यं चान्नं यत् “अस्ति तदपि देवान प्रति गच्छतु । देवाः स्तुतिं हविश्च प्रतिगृह्णन्त्वित्यर्थः ॥ ॥ ११ ॥
पङ्क्तिः ११४:
दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।
 
य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥६
 
दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।
 
यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥६
 
अत्रास्मिन् कर्मणि कृतेऽमृतस्य यमस्य नाम दुर्मंतु दुर्वचनं भवति । यद्यस्मै सलक्ष्मा विषमरूपा भगिनी भार्या भवति । तत्तु न तथा इति यमं यः स्तौति सुवचनमस्य नामेति तं स्तोतारं दर्शनीयाग्ने अप्रयुच्छन् अप्रमाद्यन् रक्ष;
पङ्क्तिः १३१:
यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।
 
सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥७
 
यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते ।
 
सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥७
 
"यस्मिन् अग्नौ यज्ञस्य प्रधानांशे सति “देवाः इन्द्रादयः “विदथे यज्ञे “मादयन्ते हविषा आत्मानं तर्पयन्ति तृप्यन्ति वा । अपि च “विवस्वतः मनुष्यस्य यजमानस्य स्वभूते “सदने वेद्याख्ये स्थाने “धारयन्ते आत्मानं स्थापयन्ति च । किंच “सूर्ये “ज्योतिः अहराख्यं तेजः “अदधुः स्थापितवन्तः । “मासि चन्द्रमसि “अक्तून् रात्रीः स्थापितवन्तः । तदनन्तरम् “अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ “द्योतनिं दीप्तिं “परि “चरतः परिगच्छतः । सर्वत्र प्राप्नुतः ॥
पङ्क्तिः १४६:
यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।
 
मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥८
 
यस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म ।
 
मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥८
 
“देवाः इन्द्रादयः “यस्मिन् अग्नौ “मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति “संचरन्ति स्वाधिकारे संप्रवर्तन्ते “अपीच्ये अन्तर्हिते स्थितमग्नेः स्वरूपं “वयं “न “विद्म तत्त्वतो न जानीमः । “अत्र अस्मिन् यज्ञेऽङ्गभावाय वर्तमानः “मित्रः “वरुणाय सर्वेषां पापानां निवारयित्रेऽग्नये “नः अस्मान “अनागान् अपापान “वोचत् ब्रवीतु । तथा “अदितिः देवमाता “सविता सर्वस्य प्रेरकः “देवः च ब्रवीतु ॥
पङ्क्तिः १६१:
श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
 
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥९
 
श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।
 
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥९
 
‘श्रुधी नः' इत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ॥ १२ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२" इत्यस्माद् प्रतिप्राप्तम्