"काठकसंहिता (विस्वरः)/स्थानकम् १७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
अथ सप्तदशं स्थानकम् ।
<poem><span style="font-size: 14pt; line-height:200%">ध्रुवक्षितिः ।
ध्रुवक्षितिर्रु वयोनिर्ध्रुवासिध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवं योनिमासीद साध्या ।
उख्यस्य केतुं प्रथमं जुषाणाश्विनाध्वर्यू सादयतामिह त्वा ।
कुलायिनी घृतवती पुरंधिस्स्योने सीद सदने पृथिव्याः ।
पङ्क्तिः ४३:
 
अयं पुरो हरिकेशस्सूर्यरश्मिस्तस्य रथकृत्सश्च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिगस्थला च कृतस्थला