"ऋग्वेदः सूक्तं १०.२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३४:
इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् ।
 
अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥१
 
इन्द्र । सोमम् । इमम् । पिब । मधुऽमन्तम् । चमू इति । सुतम् ।
 
अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥१
 
हे “इन्द्र त्वम् “इमम् ईदृशं “सोमं पिब । कीदृशम् । “मधुमन्तं मधुररसोपेतं “चमू चम्वोः अधिषवणफलकयोः “सुतम् अभिषुतम् । तदनन्तरं “पुरुवसो बहुधन हे इन्द्र “वः तव “विमदे विशेषेण सोमजन्यमदे सति “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय । कीदृशम् । “सहस्रिणं सहस्रसंख्यायुक्तम् । प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणात् “विवक्षसे । महन्नामैतत् । त्वं महान् भवसि ॥
पङ्क्तिः ४९:
त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ ।
 
शची॑ऽपते । श॒ची॒ना॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥२
 
त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे ।
 
शचीऽपते । शचीनाम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥२
 
हे इन्द्र वयं “यज्ञेभिः यज्ञैः सोमयागादिभिः “उक्थैः शस्त्रलक्षणैः स्तोत्रैः "हव्येभिः हव्यैः पुरोडाशादिभिश्च । उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः । “त्वाम् उपेत्य “ईमहे अभिलषितं धनं याचामहे । अतो हे “शचीपते कर्मणां पालयितः त्वं कैषांचित्कर्मणां पालको न भवसीति न किंतु “शचीनां सर्वेषां कर्मणां पालको भवसीत्यर्थः । एवं याचितस्त्वं “नः अस्मभ्यं वा वरणीयं “श्रेष्ठं प्रशस्ततमं पश्वादिधनं “धेहि देहि । शिष्टं स्पष्टम् ॥
पङ्क्तिः ६४:
यः । पति॑म् । वार्या॑णाम् । असि॑ । र॒ध्रस्य॑ । चो॒दि॒ता ।
 
इन्द्र॑ । स्तो॒तॄ॒णाम् । अ॒वि॒ता । वि । वः॒ । मदे॑ । द्वि॒षः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥३
 
यः । पतिम् । वार्याणाम् । असि । रध्रस्य । चोदिता ।
 
इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे ॥३
 
हे इन्द्र “यः त्वं “वार्याणां वरणीयानां धनानां “पतिः “असि स्वामी भवसि । “रध्रस्य राधकस्य स्तोतुश्च “चोदिता धनदानेन कर्मसु नियोक्ता च भवसि । किंच हे “इन्द्र यस्त्वं “स्तोतॄणामविता रक्षकोऽसि स त्वं “वि “वो “मदे तव विविधे सोमजन्यमदे सति “द्विषः द्वेष्टुः सकाशात् “नः अस्मान् “पाहि रक्ष। “अंहसः पापाच्च रक्ष । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान् भवसि ॥
पङ्क्तिः ७९:
यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् ।
 
वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥४
 
युवम् । शक्रा । मायाऽविना । समीची इति सम्ऽईची । निः । अमन्थतम् ।
 
विऽमदेन । यत् । ईळिता । नासत्या । निःऽअमन्थतम् ॥४
 
हे “शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ “मायाविना मायाविनौ प्रज्ञावन्तौ शत्रुवञ्चनकुशलौ वा “युवं युवां “समीची परस्परं संगतौ “निरमन्थतम् अग्निं निरमथ्नीतम् । ‘अश्विनावध्वर्यू' (ऐ. ब्रा. १. १८) इति ब्राह्मणोक्तत्वादग्निमन्थनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथितवन्तौ उच्यते । “यत् यदा “नासत्या नासत्यौ युवां “विमदेन मया “ईळिता ईळितौ स्तुतौ “निरमन्थतं निरमथ्नीतं तदानीं युवां परस्पर संगतौ निर्मथितवन्तौ स्थ इत्यर्थः ॥
पङ्क्तिः ९४:
विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः ।
 
नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥५
 
विश्वे । देवाः । अकृपन्त । सम्ऽईच्योः । निःऽपतन्त्योः ।
 
नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति ॥५
 
हे अश्विनौ युवाभ्यामग्निमन्थनकाले प्रेर्यमाणयोः “समीच्योः परस्परेण संयुक्तयोररण्योः “निष्पतन्त्योः विस्फुलिङ्गान् निर्गमयन्त्योः सत्योः “विश्वे सर्व इन्द्रादयो “देवाः “अकृपन्त युवामस्तुवन् । किंच “देवाः “नासत्यौ अश्विनौ युवाम् "अब्रुवन् अवोचन् । किमिति । “पुनरा “वहतादिति । पुनःपुनरीदृशानि जगत्स्थिति हेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतम् । यद्वा । युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निरस्मदीयानि हवींष्यावहत्विति देवा नासत्यावब्रुवन् ॥
पङ्क्तिः १०९:
मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑नम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् ।
 
ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥६
 
मधुऽमत् । मे । पराऽअयनम् । मधुऽमत् । पुनः । आऽअयनम् ।
 
ता । नः । देवा । देवतया । युवम् । मधुऽमतः । कृतम् ॥६
 
हे अश्विनौ “मे मदीयं “परायणं गृहात्परागमनं “मधुमत् । अत्र रसविशेषवाचिना मधुशब्देन तद्गता प्रीतिर्लक्ष्यते । युवयोः प्रसादात् प्रीतियुक्तं भवत्विति शेषः। “पुनरायनं गृहं प्रत्यागमनं “मधुमत् प्रीतियुक्तं भवतु । अपि च हे “देवा देवौ द्योतमानौ “ता तौ “युवं युवां “नः अस्मान् “मधुमतः प्रीतियुक्तान् “कृतं कुरुतम् । केनेति उच्यते । “देवतया देवत्वेन । अणिमादिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ॥ १० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२४" इत्यस्माद् प्रतिप्राप्तम्