"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानश ।
तेभ्यो भद्रमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ॥
Line २४ ⟶ २८:
सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा ।
सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्