"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२०:
 
महाभारते [[महाभारतम्-12-शांतिपर्व-336|शान्तिपर्व ३२८.३८]] मध्ये यदा स्थूलदेहस्थिताः प्राणाः ब्रह्माण्डस्थितानां वायूनां रूपाणि धारयिष्यन्ति, तदा उदानादीनां प्राणानां ब्रह्माण्डे किं रूपं अस्ति, अस्य वर्णनमस्ति।
 
१०.९०.१५
 
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
 
परिधिरुपरि [http://www.angelfire.com/indie/vedastudy/pur_index17/paridhi.htm टिप्पणी एवं संदर्भाः]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्