"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानशसख्यममृतत्वमानश
तेभ्यो भद्रमङगिरसोभद्रमङ्गिरसो वो अस्तु परतिप्रति गर्भ्णीतमानवंगृभ्णीत मानवं सुमेधसः ॥१॥
य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् ।
य उदाजन पितरो गोमयं वस्व रतेनाभिन्दन परिवत्सरेवलम ।
दीर्घायुत्वमङगिरसोदीर्घायुत्वमङ्गिरसो वो अस्तु परतिप्रति गर्भ्णीतमानवंगृभ्णीत मानवं सुमेधसः ॥२॥
य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि ।
य रतेन सूर्यमारोहयन दिव्यप्रथयन पर्थिवीं मातरंवि ।
सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥३॥
सुप्रजास्त्वमङगिरसो वो अस्तु परति गर्भ्णीत मानवंसुमेधसः ॥
अयं नाभा वदति वल्गु वो गर्हेगृहे देवपुत्रा रषयस्तच्छ्र्णोतनऋषयस्तच्छृणोतन
सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥४॥
विरूपास इदृषयस्त इद्गम्भीरवेपसः ।
ते अङगिरसःसूनवस्तेअङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥५॥
ये अग्नेः परि जज्ञिरे विरूपासो दिवस परिदिवस्परि
नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥६॥
इन्द्रेण युजा निः सर्जन्तसृजन्त वाघतो वरजंव्रजं गोमन्तमश्विनमगोमन्तमश्विनम्
सहस्रं मे ददतो अष्टकर्ण्यः शरवोश्रवो देवेष्वक्रत ॥७॥
परप्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।
यः सहस्रंशताश्वंसहस्रं शताश्वं सद्यो दानाय मंहते ॥८॥
न तमश्नोति कश्चन दिव इव सान्वारभमसान्वारभम्
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥९॥
उत दासा परिविषे समद्दिष्टीस्मद्दिष्टी गोपरीणसा ।
यदुस्तुर्वश्च मामहे ॥१०॥
सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।
सावर्णेर्देवाः परप्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजमवाजम् ॥११॥
 
अयं नाभा वदति वल्गु वो गर्हे देवपुत्रा रषयस्तच्छ्र्णोतन ।
सुब्रह्मण्यमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ॥
विरूपास इद रषयस्त इद गम्भीरवेपसः ।
ते अङगिरसःसूनवस्ते अग्नेः परि जज्ञिरे ॥
ये अग्नेः परि जज्ञिरे विरूपासो दिवस परि ।
नवग्वो नुदशग्वो अङगिरस्तमो सचा देवेषु मंअते ॥
 
इन्द्रेण युजा निः सर्जन्त वाघतो वरजं गोमन्तमश्विनम ।
सहस्रं मे ददतो अष्टकर्ण्यः शरवो देवेष्वक्रत ॥
पर नूनं जायतामयं मनुस्तोक्मेव रोहतु ।
यः सहस्रंशताश्वं सद्यो दानाय मंहते ॥
न तमश्नोति कश्चन दिव इव सान्वारभम ।
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥
 
उत दासा परिविषे समद्दिष्टी गोपरीणसा ।
यदुस्तुर्वश्च मामहे ॥
सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा ।
सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्