"ऋग्वेदः सूक्तं ३.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४२:
आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये ।
 
हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥१
 
आ । तु । नः । इन्द्र । मद्र्यक् । हुवानः । सोमऽपीतये ।
 
हरिऽभ्याम् । याहि । अद्रिऽवः ॥१
 
"अद्रिवः वज्रिन् हे "इन्द्र “हुवानः होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे "सोमपीतये सोमपानार्थं "हरिभ्याम् अश्वाभ्यां सह "तु क्षिप्रम् "आ "याहि ॥ तु । ‘ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः । मद्र्यक् । मामञ्चतीति ‘ऋत्विग्दधृक्' इत्यादिना क्विन् । ' प्रत्ययोत्तरपदयोश्च' इत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । ‘विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ' इति टेः अद्रि इत्यादेशः । 'अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्यर्थम्' इति वचनात् अद्र्यादेशः अन्तोदात्तः । यणादेशे कृते ' उदात्तस्वरितयोर्यणः' ' इति यणः स्वरितत्वम् । ' क्विन्प्रत्ययस्य कुः ' इति कुत्वम् । सोमपीतये । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । ' मतुवसोः ० ' इति रुत्वम् । आमन्त्रितत्वान्निघातः । ।
पङ्क्तिः ५७:
स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
 
अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥२
 
सत्तः । होता । नः । ऋत्वियः । तिस्तिरे । बर्हिः । आनुषक् ।
 
अयुज्रन् । प्रातः । अद्रयः ॥२
 
हे इन्द्र "नः अस्मदीये यज्ञे "होता ऋत्विक् तवाह्वानार्थम् "ऋत्वियः प्राप्तकालः सन् "सत्तः निषण्णो वर्तते । तथा "बर्हिरानुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा "तिस्तिरे हविःष्वासन्नेषु स्तीर्णमभूत् । तथा "प्रातः प्रातःसवने सोमाभिषवार्थम् "अद्रयः ग्रावाणः "अयुज्रन् परस्परं संगता अभूवन् । तस्मात् सोमपानार्थं त्वमागच्छेति भावः ।। सत्तः । षद्लृ विशरणादिषु इत्यस्मात् ' गत्यर्थाकर्मकश्लिष० ' ( पा. सूॄ ३. ४. ७२) इत्यादिना कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दात् ' छन्दसि घस् ' इति घस् प्रत्ययः । घस्येयादेशः । ' सिति ' इति पदसंज्ञायाम् ' ओर्गुणः ' इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । ' स्तॄञ् आच्छादने ' इत्यस्य कर्मणि लिटि ' ऋत इद्धातोः ' इतीत्वम् । द्विर्वचने ' शर्पूर्वाः खयः ' इति तकारस्य शेषः । ' लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । ' षञ्ज संगे ' । क्विप् । ' अनिदिताम् ' इति नलोपः । आङन्वोरुपसगर्योः प्राक् प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । ' युजिर् योगे ' इत्यस्य लुङि च्लेः ' इरितो वा ' इत्यङादेशः । ' बहुलं छन्दसि ' इति रुडागमः । पादादित्वादनिघातः । अडागमस्वरः
पङ्क्तिः ७२:
इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ ।
 
वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥३
 
इमा । ब्रह्म । ब्रह्मऽवाहः । क्रियन्ते । आ । बर्हिः । सीद ।
 
वीहि । शूर । पुरोळाशम् ॥३
 
"ब्रह्मवाहः। ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यते इति वा । हे स्तुत्य इन्द्र तुभ्यम् "इमा इमानि ब्रह्म ब्रह्माणि स्तोत्राणि अस्माभिः "क्रियन्ते । अतः "बर्हिः "आ "सीद स्तुत्यतया बर्हिषि यज्ञे उपविश । हे "शूर समर्थेन्द्र अस्माभिर्दीयमानमिमं "पुरोडाशं पुरोडाशाख्यं हविः "वीहि भक्षय ।। ब्रह्मवाहः । ' वह प्रापणे ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिङ्क्षु ' इति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङित्त्वादुदात्तः । पुरोळाशम् । दाशृ दाने ' इत्यस्मात् पुरस्पूर्वात् ' मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ' ( पा. सू ३.२. ७१) । पुरो दाशन्त एनमिति । निपातनाद्दकारस्य लकारः । कृदुत्तरपदस्वरः । ।
पङ्क्तिः ८७:
र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ।
 
उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥४
 
ररन्धि । सवनेषु । नः । एषु । स्तोमेषु । वृत्रऽहन् ।
 
उक्थेषु । इन्द्र । गिर्वणः ॥४
 
हे "गिर्वणः गीर्भिः स्तुतिभिर्वननीय "वृत्रहन् वृत्रस्य हन्तर्हे "इन्द्र "नः अस्माकं संबन्धिषु त्रिषु "सवनेषु "एषु क्रियमाणेषु "स्तोमेषु स्तोत्रेषु "उक्थेषु शस्त्रेषु च "रारन्धि रमस्व ॥ रारन्धि । रमतेर्लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । 'छन्दस्युभयथा' इति हेरार्धधातुकत्वेनाडित्त्वात् ‘अङितश्च' इति हेर्धिः । सवनेषु । सूयते सोमो येष्विति अधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् ॥
पङ्क्तिः १०२:
म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् ।
 
इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥५
 
मतयः । सोमऽपाम् । उरुम् । रिहन्ति । शवसः । पतिम् ।
 
इन्द्रम् । वत्सम् । न । मातरः ॥५
 
हे इन्द्र “मतयः अस्माभिः क्रियमाणाः स्तुतयः “उरुं महान्तं "सोमपां सोमस्य पातारं "शवसः बलस्य “पतिम् "इन्द्रं त्वां "रिहन्ति लिहन्ति । तत्र दृष्टान्तः । "वत्सं "न । यथा वत्सं "मातरः धेनवो लिहन्ति तद्वत्॥ मतयः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि “ मन्त्रे वृष°' इत्यादिना क्तिन्नुदात्तः । उरुम् । ‘ऊर्णुञ् आच्छादने' इत्यस्मात् महत्यर्थे गम्यमाने ‘महति ह्रस्वश्च ' ( उ. सू. १. ३२) इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति । ‘लिह आस्वादने' इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां • षष्ठ्याः पतिपुत्रपृष्ठ°' इत्यादिना ‘विसर्जनीयस्य सत्वम् । वत्सम् ।' वद व्यक्तायां -वाचि'। अस्मात् ' वृतॄवदिहनि ' इत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ॥ ३ ॥
पङ्क्तिः ११७:
सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
 
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥६
 
सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।
 
न । स्तोतारम् । निदे । करः ॥६
 
हे इन्द्र "सः तथाविधस्त्वं "महे महते "राधसे धनाय "अन्धसः अस्माभिर्दीयमानस्य सोमस्य पानेन "तन्वा शरीरेण सह "मन्दस्व हृष्टो भव । हिः अत्र समुच्चयार्थः । किंच त्वं "स्तोतारं मां “निदे निन्दायै विषयभूतं "न "करः मा कार्षीः ॥ मन्दस्व । मदि स्तुत्यादिषु इत्यस्य लोटि रूपम् । ' हि च ' इति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्र ‘अप्रातिलोम्ये' इति वर्तते । अत्र हेः समुच्चयार्थवान्निघातः । तन्वा । ‘उदात्तस्वरितयोः' इति स्वरितत्वम् । महे । तकारलोपश्छन्दसः । ‘बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । निदे। ‘णिदि कुत्सायाम्' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । ‘सावेकाचः । इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि ' इत्यङादेशः । निघातः ।।
पङ्क्तिः १३२:
व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ ।
 
उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥७
 
वयम् । इन्द्र । त्वाऽयवः । हविष्मन्तः । जरामहे ।
 
उत । त्वम् । अस्मऽयुः । वसो इति ॥७
 
हे "इन्द्र "त्वायवः यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तः "हविष्मन्तः संभृतहविष्काः “वयं "जरामहे त्वां स्तुमः । हे "वसो सर्वस्य वासक इन्द्र "उत "त्वम् अपि "अस्मयुः हविःस्वीकरणर्थम् अस्मानात्मन इच्छन् भव ॥ त्वायवः । त्वामिच्छन्तीत्यर्थे सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । ‘क्याच्छन्दसि इत्युप्रत्ययः । त्वद्यव इति प्राप्तौ ' युष्मदस्मदोरनादेशे' इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । ‘तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुत्वाभावः । ‘स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणात् मतुप उदात्तताभावः । इसिप्रत्ययस्वरः । जरामहे । ‘जरतिः स्तुतिकर्मा ' इति यारकः । अस्मयुः । अरमानिच्छतीत्यर्थे सुपः क्यच् । तस्मादु प्रत्ययः । पूर्वपदान्तलोपश्छन्दसः । प्रत्ययस्वरः ॥
पङ्क्तिः १४७:
मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।
 
इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥८
 
मा । आरे । अस्मत् । वि । मुमुचः । हरिऽप्रिय । अर्वाङ् । याहि ।
 
इन्द्र । स्वधाऽवः । मत्स्व । इह ॥८
 
हे "हरिप्रिय हरी अश्वौ प्रियौ यस्य तादृश हे इन्द्र "अस्मत् अस्मत्तः "आरे दूरे रथे योजितावश्वौ "मा "वि "मुमुचः मा विमोचय । ताभ्यामुपेत एव "अर्वाङ् अस्मदाभि मुख्येन “याहि आगच्छ। हे "स्वधावः सोमलक्षणान्नवन’“इन्द्र “इह अस्मिन् देवयजने “मत्स्व सोमं पीत्वा हृष्टो भव ॥ अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य ‘पञ्चम्या अत् ' (पा. सू. ७. १. ३१ ) इत्यदादेशः । मुमुचः ।' मुच्लृ मोक्षणे ' इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । ‘न माङयोगे' इत्यडभावः । निघातः । हरिप्रिय । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिषु इत्यस्य लोटि ' बहुलं छन्दसि ' इति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ।।
पङ्क्तिः १६२:
अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
 
घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥९
 
अर्वाञ्चम् । त्वा । सुऽखे । रथे । वहताम् । इन्द्र । केशिना ।
 
घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥९
 
हे "इन्द्र "घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ "केशिना केशिनौ स्कन्धप्रदेशे लम्बमान केशयुक्तौ हरी “आसदे आसदनीय "बर्हिः अभिलक्ष्य "सुखे सुखकरे "रथे अर्वाञ्चम् अस्मदभिमुखं "त्वा त्वां "वहताम् ॥ अर्वाञ्चम् । अञ्चतेः क्विनि उगिदचाम् ' इति नुम् । "वहताम् ॥ वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः। आसदे। सदेः कृत्यार्थे केन्प्रत्ययः। नित्स्वरः कृदुत्तरपदप्रकृतिस्वरः ॥ ॥ ४ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४१" इत्यस्माद् प्रतिप्राप्तम्