"ऋग्वेदः सूक्तं ३.४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दंध॑सः सु॒तस्य॑ ।
 
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥१
 
स॒द्यः । ह॒ । जा॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ ।
 
सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥१
 
सद्यः । ह । जातः । वृषभः । कनीनः । प्रऽभर्तुम् । आवत् । अन्धसः । सुतस्य ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४८" इत्यस्माद् प्रतिप्राप्तम्