"ऋग्वेदः सूक्तं ७.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४२:
प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः ।
 
यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥१
 
प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः ।
 
यः । विश्वेषाम् । अमृतानाम् । उपऽस्थे । वैश्वानरः । ववृधे । जागृवत्ऽभिः ॥१
 
हे स्तोतारः “तवसे प्रवृद्धाय “दिवः अन्तरिक्षस्य “पृथिव्याः च अरतये गन्त्रे “अग्नये वैश्वानरसंज्ञकायाग्नये "गिरं स्तुतिं “प्र “भरध्वम् । “यः “वैश्वानरः विश्वनरहितोऽग्निः “विश्वेषां सर्वेषाम् “अमृतानां देवानाम् “उपस्थे उपस्थाने यज्ञे जागृवद्भिः प्रबुद्धैर्देवैः सहितः सन् “ववृधे स्तुतिभिर्हविर्भिश्च वर्धते ।।
पङ्क्तिः ५७:
पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।
 
सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥२
 
पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् ।
 
सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥२
 
“सिन्धूनां नदीनां “नेता “स्तियानाम् अपाम् । ‘स्तिया आपो भवन्ति स्यायनात् ' (निरु. ६. १७) इति यास्कवचनात् । “वृषभः वर्षिता “पृष्टः अर्चितः तेजसा संपृक्तो वा यः “अग्निः “दिवि अन्तरिक्षे “पृथिव्यां च “धायि न्यधायि “सः “वैश्वानरः विश्वनरहितोऽग्निः “वरेण श्रेष्ठेन हविषा तेजसा वा “वावृधानः वर्धमानः सन् “मानुषीः “विशः “अभि मानुषीः प्रजा: प्रति “वि “भाति ॥
पङ्क्तिः ७२:
त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि ।
 
वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥३
 
त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि ।
 
वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥३
 
हे "वैश्वानर विश्वनरहित “अग्ने “त्वत् त्वत्तः “भिया भीत्या “असिक्नीः असितवर्णा राजस्यः ॥ प्रथमार्थे द्वितीया ॥ “विशः प्रजाः “असमनाः परस्परमसमेताः “भोजनानि धनानि “जहतीः त्यजन्त्यः “आयन् आगच्छन् । कदेत्यत आह । “यत् यदा “पूरवे राज्ञे “शोशुचानः दीप्यमानः “पुरः तस्य शत्रूणां पुरः “दरयन् दारयन् “अदीदेः अज्वलः । तथा च निगमः-’ अंहो राजन्वरिवः पूरवे कः' (ऋ. सं. १. ६३. ७) इति ॥
पङ्क्तिः ८७:
तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।
 
त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥४
 
तव । त्रिऽधातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त ।
 
त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥४
 
हे “वैश्वानर विश्वेषां नराणां नेतः “अग्ने । तथा च यास्कः-’ वैश्वानरः कस्मात् विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वा ' (निरु. ७. २१) इति। “तव “व्रतं त्वत्प्रीतिकरं कर्म “त्रिधातु अन्तरिक्षं “पृथिवी च “उत अपि च “द्यौः इति त्रयो लोकाः “सचन्त सेवन्ते । त्रैलोक्यवर्तिन्यः प्रजास्त्वदर्थं कर्म कुर्वन्तीत्यर्थः । अपि च “त्वम् अजस्रेण “शोचिषा नित्येन प्रकाशेन “शोशुचानः दीप्यमानः “भासा दीप्त्या “रोदसी द्यावापृथिव्यौ च “आ “ततन्थ विस्तारयसि ॥
पङ्क्तिः १०२:
त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ ।
 
पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥५
 
त्वाम् । अग्ने । हरितः । वावशानाः । गिरः । सचन्ते । धुनयः । घृताचीः ।
 
पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम् ॥५
 
हे “अग्ने “कृष्टीनां प्रजानाम् । ‘क्षितयः कृष्टयः' इति मनुष्यनामसु पाठात् । “पतिं स्वामिनं “रयीणां धनानां “रथ्यं नेतारम् "उषसाम् “अह्नां केतुं प्रज्ञापकं “वैश्वानरं विश्वनरहितं “त्वां “हरितः अश्वाः “वावशानाः कामयमानाः “सचन्ते सेवन्ते । तथा “गिरः नृणां स्तुतिरूपा वाचः “धुनयः पापं धुन्वानाः “घृताचीः घृतमञ्चन्त्यः । हविषा सहिता इत्यर्थः । सचन्ते ॥ ॥ ७ ॥
पङ्क्तिः ११७:
त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।
 
त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥६
 
त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रऽमहः । जुषन्त ।
 
त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥६
 
हे “मित्रमहः मित्राणां पूजयितः “अग्ने “त्वे त्वयि “वसवः वासका देवा: “असुर्यं बलं “न्यृण्वन् न्यगमयन् । “ते “क्रतुं त्वत्प्रीतिकरं कर्म “जुषन्त असेवन्त “हि । किंच “त्वम् “आर्याय कर्मवते जनाय "उरु “ज्योतिः अधिकं तेजः “जनयन् “दस्यून् कर्महीनान् “ओकसः स्थानात् “आजः निरगमयः ॥
पङ्क्तिः १३२:
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः ।
 
त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क्र॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥७
 
सः । जायमानः । परमे । विऽओमन् । वायुः । न । पाथः । परि । पासि । सद्यः ।
 
त्वम् । भुवना । जनयन् । अभि । क्रन् । अपत्याय । जातऽवेदः । दशस्यन् ॥७
 
हे वैश्वानर “सः प्रसिद्धस्त्वं “परमे दूरस्थे “व्योमन् अन्तरिक्षे “जायमानः सूर्यरूपेण प्रादुर्भवन् “वायुर्न यथा वायुः द्विदेवत्यग्रहेषु प्रथमं सोमं पिबति तथा “पाथः सोमं “सद्यः “परि “पासि परिपिबसि । यद्वा । वायुरिव पाथो जलं परि पासि परिपिबसि । शोषयसीत्यर्थः । किंच है “जातवेदः जातधनाग्ने “त्वं “भुवना भुवनान्युदकानि । “भूतं भुवनम्' इत्युदकनामसु पाठात् । “जनयन् अपत्याय अपत्यवत्पालनीयाय यजमानाय “दशस्यन् कामान् प्रयच्छन् “अभि “क्रन् वैद्युतात्मना अभिक्रन्दसि अभिगर्जसि वा ॥ ।
पङ्क्तिः १४७:
ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ ।
 
यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥८
 
ताम् । अग्ने । अस्मे इति । इषम् । आ । ईरयस्व । वैश्वानर । द्युऽमतीम् । जातऽवेदः ।
 
यया । राधः । पिन्वसि । विश्वऽवार । पृथु । श्रवः । दाशुषे । मर्त्याय ॥८
 
हे “जातवेदः जातप्रज्ञ “वैश्वानर विश्वनरहित “अग्ने “ताम् “इषम् एषणीयां वृष्टिं “द्युमतीं दीप्तिमतीम् “अस्मे अस्मभ्यम् “एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा । द्युमतीं तामिषमन्नमेरयस्व । तथा च श्रूयते---तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके विराजति' (ऐ. ब्रा. १.५) इति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व । “यया इषा “राधः धनं “पिन्वसि पालयसि । अपि च हे “विश्ववार विश्वैर्वरणीयाग्ने “पृथु विस्तीर्णं “श्रवः यशः “दाशुषे मर्त्याय यजमानाय पिन्वसि ॥
पङ्क्तिः १६२:
तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ ।
 
वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥९
 
तम् । नः । अग्ने । मघवत्ऽभ्यः । पुरुऽक्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व ।
 
वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुऽभिः । सऽजोषाः ॥९
 
हे "अग्ने “मघवद्भ्यः धनवद्भ्यः । हविष्मद्भ्य इत्यर्थः । “नः अस्मभ्यं “पुरुक्षुं बह्वन्नं बहुयशस्कं वा “तं प्रसिद्धं “रयिं “श्रुत्यं श्रवणीयं “वाजं बलं च “नि “युवस्व नितरां मिश्रयस्व । किंच हे "वैश्वानर विश्वनरहित अग्ने त्वं “रुद्रेभिः रुद्रैः “वसुभिः च देवैः “सजोषाः सहितश्च सन् “नः अस्मभ्यं "महि महत् “शर्म सुखं यच्छ प्रयच्छ ॥ ॥ ८ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५" इत्यस्माद् प्रतिप्राप्तम्