"ऋग्वेदः सूक्तं ५.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् ।
 
स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥१
 
प्रति । प्रियऽतमम् । रथम् । वृषणम् । वसुऽवाहनम् ।
 
स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥१
 
हे “अश्विनौ । एकः प्रतिशब्दोऽनुवादः । “वां युवयोः “प्रियतमं “रथं “स्तोता “ऋषिः अवस्युः “स्तोमेन “प्रति “भूषति अलंकरोति । कीदृशं रथम् । “वृषणं वर्षितारं फलानां “वसुवाहनं धनानां वाहकम् । ईदृशं रथमागमनाय स्तौतीत्यर्थः । तस्मात् हे “माध्वी मधुविद्यावेदितारौ “मस “हवम् आह्वानं “श्रुतं शृणुतम् ॥
पङ्क्तिः ५६:
अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।
 
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥२
 
अतिऽआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना ।
 
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥२
 
हे “अश्विना “अत्यायातम् । सर्वान् यजमानान् अतिक्रम्यागच्छतम् । यथा “अहम् ऋषिः “विश्वाः सर्वा अस्मद्विरोधिप्रजाः “सना सदा तिरस्करोमि । अथवाहं तिरः । ‘तिरः सत इति प्राप्तस्य ' ( निरु. ३. २० ) इति निरुक्तम् । प्राप्ता विश्वाः सर्वाः क्रिया युष्मदीयाः अनुतिष्ठेयमित्यर्थः । सना सनातनौ “दस्रा शत्रूणामुपक्षपयितारौ “हिरण्यवर्तनी हिरण्यरथौ “सुषुम्ना सुधनौ “सिन्धुवाहसा नदीनां प्रवाहयितारौ वृष्टिप्रेरणेन । तादृशौ युवामत्यायातम् ॥
पङ्क्तिः ७१:
आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
 
रुद्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥३
 
आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् ।
 
रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥३
 
हे “अश्विना "नः अस्मभ्यं “रत्नानि रमणीयानि धनानि “बिभ्रतौ धारयन्तौ “युवं युवां नोऽस्मान् वा “आ “गच्छतम् । हे “रुद्रा रुद्रपुत्रौ स्तुत्यौ वा हे “वाजिनीवसू वाजिनधनौ युवां “हिरण्यवर्तनी हिरण्यरथौ “जुषाणा यज्ञं सेवमानौ सन्तौ आ गच्छतमिति । माध्वी इत्यादि गतम् ॥
पङ्क्तिः ८६:
सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आऽहि॑ता ।
 
उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥४
 
सुऽस्तुभः । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथे । वाणीची । आऽहिता ।
 
उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥४
 
हे “वृषण्वसू वर्षधनौ वर्षितारौ वा वसूनां हे अश्विनौ "सुष्टुभः सुस्तोतुर्मम “वाणीची वाग्रूपा स्तुतिः "वां युवयोः “रथे "आहिता स्थापिता । अस्माभिः कृतेत्यर्थः । “उत अपि च “वां युवाभ्यां “ककुहः महान् “मृगः मृगयिता “वापुषः वपुष्मान् यजमानः “पृक्षः अन्नं हविः “कृणोति करोति । तस्मात् “मम “हवं “श्रुतम् इति ॥
पङ्क्तिः १०१:
बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ ।
 
विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥५
 
बोधित्ऽमनसा । रथ्या । इषिरा । हवनऽश्रुता ।
 
विऽभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥५
 
हे “अश्विना "बोधिन्मनसा बुध्यमानमनस्कौ “रथ्या रथस्वामिनौ "इषिरा शीघ्रगन्तारौ सर्वैर्गन्तव्यौ वा “हवनश्रुता हवनस्य स्तुतेः श्रोतारौ युवां “विभिः अश्वैः “च्यवानम् ऋषिम् “अद्वयाविनं मायारहितं “नि “याथः । यथा तमृषिं प्राप्तवन्तौ तद्वत् मां प्रति पथि नि याथः नितरामागच्छतम् ।' प्र च्यवानाज्जुजुरुषो वव्रिम् ' ( ऋ. सं. ५. ७४. ५ ) इति ह्युक्तम् ॥ ॥ १५ ॥
पङ्क्तिः ११६:
आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः ।
 
वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥६
 
आ । वाम् । नरा । मनःऽयुजः । अश्वासः । प्रुषितऽप्सवः ।
 
वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥६
 
हे नरा कर्मणां नेतारौ हे "अश्विना अश्विनौ “वां युवां “मनोयुजः मनोमात्रेण युज्यमानाः । सुशिक्षिता इत्यर्थः । “प्रुषितप्सवः विचित्ररूपाः “वयः शीघ्रगन्तारः “अश्वासः अश्वाः "आ “वहन्तु “पीतये सोमपानाय । “सुम्नेभिः “सह अस्मभ्यं देयैः सुखैस्तत्साधनैर्धनादिभिर्वा सह वहन्तु ॥
पङ्क्तिः १३१:
अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
 
ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥७
 
अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
 
तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥७
 
हे "अश्विनौ "इह अस्मिन् यज्ञे “आ “गच्छतम् । हे "नासस्था “मा “वि “वेनतं विगतकामौ मा भवतम् । “ वेनतिः कान्तिकर्मा ' ( नि, १०. ३८)। हे “अदाभ्या अहिंस्यौ पूज्यौ “अर्यया अर्यौ स्वामिनौ युवाम् ॥ ‘सुपां सुलुक्' इत्यादिना सुपो याजादेशः ॥ “तिरश्चित् अन्तर्हितात् दूरदेशादपि युवां “वर्तिः अस्मद्यज्ञगृहं “परि “यातम् आगच्छतम् ॥
पङ्क्तिः १४६:
अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।
 
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥८
 
अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति ।
 
अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥८
 
हे “अदाभ्या अहिंस्यौ हे “शुभस्पती उदकस्य स्वामिनौ “अश्विना अश्विनौ “युवं युवाम् “अस्मिन् “यज्ञे “जरितारं स्तोतारम् “अवस्युं “गृणन्तं स्तुवन्तं माम् "उप "भूषथः उपप्राप्नुतम् ॥
पङ्क्तिः १६१:
अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।
 
अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥९
 
अभूत् । उषाः । रुशत्ऽपशुः । आ । अग्निः । अधायि । ऋत्वियः ।
 
अयोजि । वाम् । वृषण्वसू इति वृषण्ऽवसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥९
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७५" इत्यस्माद् प्रतिप्राप्तम्