"ऋग्वेदः सूक्तं ५.७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ ।
 
प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥१
 
प्रातःऽयावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः ।
 
प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वऽभाजः ॥१
 
हे मदीया ऋत्विजः प्रातर्यावाणा प्रातरेव यज्ञं गन्तारौ “प्रथमा अत एवेतरेभ्यो देवेभ्यः पूर्वभाविनौ प्रकृष्टतमौ वा अश्विनौ “यजध्वम् । किमर्थं प्रथमयागनियोगः । उच्यते । “गृध्रात् अभिकाङ्क्षतः "अररुषः अदातू रक्षःप्रभृतेः “पुरा पूर्वं “पिबातः पिबताम् । अनागतौ कथं यष्टुं शक्यावित्यत आह । “अश्विना अश्विनौ “प्रातर्हि "यज्ञं “दधाते धारयतः संभजतः । “पूर्वभाज: पूर्वकालीनाः “कवयः अनूचाना ऋषयः प्रातरेवैतौ “प्र “शंसन्ति । ये वा अनूचानास्ते कवयः (ऐ. ब्रा. २. ३८) इति हि निगमः ॥
पङ्क्तिः ४६:
प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् ।
 
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॑ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥२
 
प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवऽयाः । अजुष्टम् ।
 
उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥२
 
हे मदीयाः पुरुषाः “अश्विना अश्विनौ “प्रातः प्रातरेव “यजध्वं पूजयध्वं स्तुध्वम् । “हिनोत प्रहिणुत हवींषि । “सायं सायंकाले हविः “देवयाः देवगामि “न “अस्ति न विद्यते । देवा न स्वीकुर्वन्तीत्यर्थः । “अजुष्टम् असेव्यं तद्भवति । पूर्वाह्णो वै देवानाम् ' इति हि श्रुतिः । “उत “अस्मत् अस्मत्तः “अन्यः कोऽपि “यजते यजेत सोमेन “वि “चावः वितर्पयेच्च हविषा । अतोऽस्मास्वन्येषु च मध्ये “पूर्वः पूर्वो “यजमानः यः पूर्वः पूर्वो यष्टा भवति सः “वनीयान् देवानां संभजनीयः संभाव्यो भवति ॥
पङ्क्तिः ६३:
हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः॑ । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् ।
 
मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽइ॒तानि॑ । विश्वा॑ ॥३
 
हिरण्यऽत्वक् । मधुऽवर्णः । घृतऽस्नुः । पृक्षः । वहन् । आ । रथः । वर्तते । वाम् ।
 
मनःऽजवाः । अश्विना । वातऽरंहाः । येन । अतिऽयाथः । दुःऽइतानि । विश्वा ॥३
 
"वां युवयोः “रथः “पृक्षः अन्नममृतं “वहन् “आ “वर्तते अस्मदभिमुखमागच्छति । कीदृशो रथः। “हिरण्यत्वक् हिरण्याच्छादितरूपः हिरण्यावृतः “मधुवर्णः मनोहरवर्णः “घृतस्नुः उदकस्य प्रस्नवनः “मनोजवाः मनोवेगः “वातरंहाः वातसदृशवेगः । हे “अश्विना “येन रथेन “विश्वा सर्वाणि "दुरितानि दुर्गमनान् मार्गान् "अतियाथः अतिक्रम्य गच्छथः ॥
पङ्क्तिः ७८:
यः । भूयि॑ष्ठम् । नास॑त्याभ्याम् । वि॒वेष॑ । चनि॑ष्ठम् । पि॒त्वः । रर॑ते । वि॒ऽभा॒गे ।
 
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी॑भिः । अनू॑र्ध्वऽभासः । सद॑म् । इत् । तु॒तु॒र्या॒त् ॥४
 
यः । भूयिष्ठम् । नासत्याभ्याम् । विवेष । चनिष्ठम् । पित्वः । ररते । विऽभागे ।
 
सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥४
 
“यः यजमानः "विभागे हविर्विभागवति' यागे “नासत्याभ्याम् अश्विभ्यां "भूयिष्ठं “चनिष्ठम् । ‘चन इत्यन्ननाम ' (निरु. ६. १६ )। बह्वन्नं कर्म “विवेष करोति । “पित्वः ॥ कर्मणि षष्ठी ॥ अन्नं च “ररते ददाति “सः यजमानः “अस्य आत्मन एव “तोकं पुत्रं “पीपरत् पालयेत् “शमीभिः कर्मभिः । “अनूर्ध्वभासः अनुन्नततेजस्कान् । यद्वा । ऊर्ध्वभासोऽग्नयः । अग्निरहितानयष्टॄन “सदमित् सदैव "तुतुर्यात् हिंस्यात्
पङ्क्तिः ९३:
सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
 
आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥५
 
सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
 
आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥५
 
'समश्विनोः' इति पञ्चमी गता’॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७७" इत्यस्माद् प्रतिप्राप्तम्