"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९५:
द्र. भविष्यपुराणम् [[भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०५|३.४.५.८]]
 
[http://puranastudy.000space.com/pur_index20/baahu.htm बाह्वोपरि वैदिकसंदर्भाः]
बाहू राजन्यः कृतः केन कारणेन। पद्मपुराण [[पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०२|१.३.१०५]] आदिषु कथनमस्ति यत् ब्रह्मणः वक्षसः अवेः प्राकट्यमभवत्। वक्षः वैक्सिंग-वेनिंग, ध्माकरणस्य स्थानमस्ति। अविः आविर्भाव - तिरोभावस्य, उदयावस्थायाः प्रतीकमस्ति, पाप-पुण्यानां आविर्भावः - तिरोभावः। बाहुविषये सार्वत्रिकमन्त्रमस्ति - सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां इति। बाहुमूले पाप-पुण्यानां आविर्भावः - तिरोभावः प्रचलति। अनेनानुसारेणैव बाह्वग्रे कर्मः प्रचलिष्यति।
 
बाहू राजन्यः कृतः केन कारणेन। पद्मपुराण [[पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०२|१.३.१०५]] आदिषु कथनमस्ति यत् ब्रह्मणः वक्षसः अवेः प्राकट्यमभवत्। वक्षः वैक्सिंग-वेनिंग, ध्माकरणस्य स्थानमस्ति। अविः आविर्भाव - तिरोभावस्य, उदयावस्थायाः प्रतीकमस्ति, पाप-पुण्यानां आविर्भावः - तिरोभावः। बाहुविषये सार्वत्रिकमन्त्रमस्ति - सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां इति। बाहुमूले पाप-पुण्यानां आविर्भावः - तिरोभावः प्रचलति। अनेनानुसारेणैव बाह्वग्रे कर्मः प्रचलिष्यति। अतएव, वैदिकवाङ्मये सार्वत्रिककथनमस्ति - देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , इन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा । मैसं [[मैत्रायणीसंहिता/काण्डं १/प्रपाठकः १०|१.१.१०]], काठ.सं. [[काठकसंहिता (विस्वरः)/स्थानकम् ०१|१.९]]। बाहुमूले सवितृदेवस्य प्रसवस्य, प्रेरणस्य आवश्यकता अस्ति। नारदपुराणादिषु ( नारद [[नारदपुराणम्- पूर्वार्धः/अध्यायः ७|१.७.३]]) कथनमस्ति यत् बाहुराजा असूयादोषतः ग्रस्तः आसीत्, अनेन कारणेन तस्य राज्यः शत्रुभिः अपहृतमासीत्। बाह्वोः द्वे रूपौ स्तः - ऊर्ध्वबाहुः, तिर्यक्बाहुः। यदा वीर्यसंरक्षणस्य आवश्यकता भवति, तदा ऊर्ध्वबाहुरूपः अपेक्षितमस्ति (माश [[शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४/ब्राह्मण १|५,४, १, १७]]।
 
१०.९०.१२ब
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्