"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०२:
 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
 
[https://sites.google.com/site/puranicsubjectindex/ushaaksha-uurja/%E0%A4%8A%E0%A4%B0-uuru ऊरवोरुपरि टिप्पणी]
 
देहे उरः, उदरादिकं यः मध्यभागमस्ति, तस्य संज्ञा ज्योति-अण्डः अस्ति (इन्द्राग्नी शिखण्डाभ्याम् (प्रीणामि )। तैसं [[कृष्‍णयजुर्वेदः/काण्डम् ५/प्रपाठकः ७ |५.७.१५.१]])। यावत् क्षुधादीनि पापानि विद्यमानानि सन्ति, तावत् अस्याण्डस्य भेदनं अपेक्षितं नास्ति। इन्द्राग्नी देवौ क्षुधादीनां पापानां अपहर्तारौ स्तः। यदा पापानां क्षयः भवति, तदा ज्योतिराण्डस्य भेदनं, ऊरवोः स्थापनं अपेक्षितं अस्ति। इन्द्राबृहस्पती ऊरवोः देवौ स्तः। यावत् पापानां प्रतिष्ठा अस्ति, तावत् अमावास्या अस्ति। यदा पापानां क्षयः भवति, तदा पौर्णमासः भवति (तैब्रा [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ०१|३, १, १, ११]])।
 
ऊरू वैश्यः केन प्रकारेण। पद्मपुराण १.३.१०५ आदिषु कथनमस्ति यत् ब्रह्मणः उदरात् गौ-महिष्यादीनां सृष्टिरभवत्। गोः कृत्यं सूर्यस्य रश्मिभिः भोजनस्य निर्माणं, अन्यशब्देषु, रश्मीनां संचयं अस्ति। पृथ्वीरूपी या गौः अस्ति, तस्यापि अयमेव कार्यमस्ति। यस्य ऊर्जायाः संचयं भवति, तस्य उपयोगं सर्वभूतानां पुष्ट्यै भवति। देहे यः ऊरुसंज्ञकः अंगः अस्ति, तत् उदरस्य निकटतमः अस्ति। व्यावहारिकरूपेण, नायं ऊरु अस्ति, अयं पूरुः अस्ति। अनुमानमस्ति यत् यदा नाभिद्वारः सूर्यस्य रश्मीनां आगमनाय द्वारं भवति, तदैव पूरुः ऊरुः भवति। पूरुः अर्थात् यः देहस्य न्यूनतायाः पूरणं करोति। ऊरु - यः देहस्य चेतनायाः अतिक्रमणं कृत्वा बहिर्गन्तुं शक्यते।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्