"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन
तुमुन ; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन
तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥
तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः ॥

{{gap}}शार्दूलविक्रीडितम् ॥
{{gap}}शार्दूलविक्रीडितम् ॥
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-