"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६३:
 
267
एकाहः-अग्नेः स्तोमाः (१) [अ. ५. ख. १]
 
श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती व ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-१२) भर्गः (र० ३.२.९) । परि प्रधन्व (सा० १३६७-९) इति द्विपदासु वारवन्तीयम् (ऊ० ९.२.१०)। सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)॥ २ ॥
स्तोमविधिमाह --
त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशे द्वे । एकविंशमच्छावाकस्य । त्रिणवो माध्यंदिनः पवमानः । छन्दोमाः पृष्ठानि । त्रयस्त्रिंश
आर्भवः । एकविंशोऽग्निष्टोमः ॥३॥
इति । छन्दोमाः पृष्ठानीति । चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वरिंश- 10 चतुर्विंशस्तोमानि क्रमात् पृष्ठानीत्यर्थः ॥ ३ ॥
इति सर्वस्तोमोऽपचितिः ॥ १० ॥
अग्नेः स्तोमः
प्रथमः -- पक्षीत्यपराख्यः
पक्षी वा एष स्तोमः (तां० ब्रा० १९. १०. १) इत्यनुवाकेन पक्षी विहितः। अथैष ज्योतिः ( तां० ब्रा० १९. ११. १) इति अनुवाकेन ज्योतिः । तावग्निस्तोमाविति चोच्यते । यथोक्तम् -- ऐकाहिकेन व्रतेनोक्त: उपायोऽग्नेः स्तोमयोः ( ला० श्रौ० ९. ४. १८) इति । ज्योतिषोऽपि पक्षिसंज्ञाऽस्ति । यथोक्तमापस्तम्बेन— पक्षिभ्यां साग्निचित्यौ ( आप० श्रौ० ) इति । प्रथममग्नेः स्तोममाह --
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीयं च (ऊ० ११. १. १४) स्वारं च सौपर्णम् ( उ० १०. १. १०) अग्नेश्च व्रतम् (र० २. २. १)। यौधाजयात् पूर्वं रौरवम् (ऊ० १.१.२)। यशसो लोके श्यैतम् (ऊ० २.१.३)। स्वादिष्ठया (सा० ६८९-९१) गायत्रं च स्वाशिरामर्कः (र० ३.१.२)॥१॥
समानमितरं पूर्वेण । ज्योतिष्टोममत ऊर्ध्वम् ॥ २॥
इति । समानमितरं पूर्वेणेत्यादेरयमर्थः । आर्भवात् पूर्वमनुक्तं पूर्वेण समानम् । स्वाशिरामर्कादूर्ध्वं तु ककुबादिज्योतिष्टोमेन सममिति । पवस्व वाचो (सा० ७७५-७) दविद्युतत्या रुचा ( सा० ६५५ - ६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ याहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५ ) इन्द्रमिद्गाथिन ( सा० ७६६-९ ) इन्द्रे अग्न (सा० ८००-२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ.० १.१.१) च जराबोधीयं च स्वारं सौपर्णमग्नेश्च व्रतम् । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं ( ऊ० ६.२.२) च रथन्तरं (र० २.१.१) च दैर्घश्रवसं (ऊ० ११.२.१६) च रौरवयौधाजये (ऊ० १.१.२-३)। औशन-(ऊ० १.१.४)मन्त्यम् ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च श्यैतं (ऊ० २.१.३) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि ॥
 
269
एकाहः-अग्नेः स्तोमा (२) [अ. ५. ख. १२]
 
स्वादिष्ठया (सा० ६८९-९२) इति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे-(सा० ६९३-६)ति सफपौष्कले (ऊ० १.१. ९-१०)। पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १.१. ११-१२) । काव-(ऊ० १.१.१३) मन्त्यम् ॥ सफपौष्कलश्यावाश्वान्धीगवान्येकर्चेषु ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
षडूर्ध्वाः स्तोमाः षडर्वाञ्चः ॥ ३॥
पार्ष्ठिकाः स्तोमाः षट्पूर्वमूर्ध्वा भवन्ति । ततस्त एवार्वाञ्च इत्यर्थः। तद्यथा त्रिवृद्बहिष्पवमानम् । पञ्चदश सप्तदशैकविंशत्रिणवान्याज्यानि । यथासंख्यं त्रयस्त्रिंशो माध्यंदिनः पवमानः । त्रयस्त्रिंशत्रिणवैकविंशसप्तदशानि पृष्ठानि। यथासंख्यं पञ्चदश आर्भवः । त्रिवृदग्निष्टोमसाम । इति ॥ ३ ॥
इति प्रथमः अग्नेः स्तोमः ॥ ११ ।
 
अग्नेः स्तोमः
द्वितीयः-- ज्योतिरित्यपराख्यः
 
द्वितीयमग्नेः स्तोममाह --
ज्योतिष्टोममाज्यबहिष्पवमानम् । उद्धरति जराबोधीयं रथन्तररौरवे । वाजपेयस्य पृष्ठानि । पुरोजिती वो अन्धस (सा० ६९७-९) इति औदलमेकस्याम् (ऊ० १०.१. ३)। आन्धीगवमेकस्याम् (ऊ० १.१. १२) । श्यावाश्वमेकस्याम् (ऊ० १. १. ११)। बृहत्तिसृषु (र० २. २. ५)॥ १ ॥
समानमितरं पूर्वेण ॥२॥
इति । उपास्मै ( सा० ६५१-३) दविद्युतत्या (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि ॥
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च स्वारं च सौपर्ण-(ऊ० १०. १. १०)मग्नेश्च व्रतम् (र० २. २. १) पुनानः सोम धारये- सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च दैर्घश्रवसं (ऊ० ११. २. १६) च यौधाजय-( ऊ० १. १. ३ )मौशन-( ऊ० १. १. ४ )मन्त्यम् ॥ जराबोधीयरथन्तररौरवाणामुद्धारः॥
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१. ५) चाभीवर्तं (ऊ० ६. १. १६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे-( सा० ६९२-४ )ति सफ-पौष्कले (ऊ० १.१.९-१०) एकर्चयोः । पुरोजिती वो अन्धस (सा. ६९७-९) इति औदलम् (ऊ० १०. १. ३) आन्धीगवं (ऊ० १. १. १२ ) श्यावाश्व-(ऊ. १. १. ११ )मिति सामतृचः । बृहत्तिसृषु (र० २. २. ५) काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
अथ स्तोमक्लृप्तिः –
त्रिवृद्बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । त्रिवृन्मौत्रावरुणस्य
चतुर्विंशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि ।
पञ्चदशं मैत्रावरुणस्य । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ॥ ३॥
इति ॥३॥
इति द्वितीयः अग्नेः स्तोमः ॥ १२ ॥
 
271
एकाहः--ऋषभः [अ. ५. ख. १३]
ऋषभः
अथ ऋषभो राजन्यः । अथैष ऋषभ (तां० ब्रा० १९.१२) इत्यनुवाकेनोक्तः । तस्य कल्पः----
पुनानः सोम धारय ( सा० ६७५-६ ) इति रौरवं तिसृषु (ऊ० १.१.२)। सदोविशीयमेकस्याम् (ग्रा० गे० १४.१.३१)। समन्तं विष्टारपङ्क्तौ ( सा० ६७६ , ऊ० १३. १.१८ )। यौधाजयं तिसृषु (ऊ० १.१.३)। अभीवर्तो ब्रह्मसाम । (ऊ० ६. १. १६)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४. १. १३) । आन्धीगवमेकस्याम् (ऊ० ४.१. १२)। श्यावाश्वमेकस्याम् (ऊ० ४. १. ११) । बृहत्तिसृषु (र० २. २. ५) ॥१॥
सप्तदशो माध्यंदिनः पवमानः । समानमितरं ज्योतिष्टोमेन
सस्तोमम् ॥ २॥
इति । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी- (सा० ६६०-७९)त्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च। पुनानः सो (सा० ६७५-६) रौरवं तिसृषु ( ऊ० १.१.२)। सदोविशीय(ऊ० १२.१.२०)मेकस्याम् । दुहान ऊध-(सा० ६७६)रिति विष्टारपङ्क्तौ समन्तम् (ऊ० १३. १. १८) । यौधाजयं तिसृषु (ऊ० १.१.३) औशनमन्त्यम् (ऊ० १. १. ४)॥
स्थन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) चाभीवर्त्तश्च (ऊ० ६.१.१६) । कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥ स्वादिष्ठये-(सा०६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८)। पवस्वेन्द्रमच्छे-(सा०६९२-४)ति सफ-पौष्कले (ऊ० १.१.९-१०) एकर्चे। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितम् (ऊ० ६.१.१३) आन्धीगवं (ऊ० १.१.१२) श्यावाश्वम् (ऊ० १.१.११) इति सामतृचः । बृहत्तिसृषु (र० २.२.५) काव-(ऊ० १.१.१३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः । सप्तदशानि पृष्ठानि । आर्भव एकविंशोऽग्निष्टोमसाम । इति स्तोमक्लृप्तिः ॥ २॥
इति ऋषभः ॥ १३ ॥
 
 
गोसवः
यो वै वाजपेय ( तां० ब्रा० १९. १३) इत्यनुवाकेन गोसव उक्तः । वैश्यं यं विशः सराजानः पुरस्कुर्वीरन् । स गोसवेन यजेत (ला० श्रौ० ६. ४. २२)। तस्य बहिष्पवमानम् --
उपास्मै गायता नरः (सा० ६५१-३) इति तृचः षट् संभार्या वैश्वजित्यः । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८० ) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) । वृषा ह्यसि भानुना (सा० ७८४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९)॥
इति बहिष्पवमानम् ।।
उप त्वा जामयो गिर ( सा० १५७० ) इत्याद्या अग्न आयूंषि पवस (सा०१४६०-४) इति [अन्ताः] षडृचः संभार्याः वैश्वजित्यः॥१॥
पुनानः सोम धारय (सा० ६७५-६) इति बृहती । समानमितरमभिषेचनीयेन ॥ २॥
 
273
एकाहः -- गोसवः [अ. ५. ख. १४]
 
इति । सुषमिद्धो न आवह (सा० १३४७-५०)। ता नः शक्तं पार्थिवस्य (सा० १४६५-७)। युञ्जन्ति ब्रध्नमरुषं चरन्तम् (सा० १४६८ - ७०)। तमीडिष्व यो अर्चिषे-(ऊ० ११४९-५१)त्याज्यानि ॥ सुषमिच्चतुर्ऋचे यथागोत्रमुद्धारः । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च जराबोधीयं (ऊ० ११.१.१४) च स्वारं च सैन्धुक्षितं (ऊ० १२.२.७) च । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६.२.२) च रथन्तरं (र० २.१.६) च दैर्घश्रवसं ( ऊ० ५. २. ४) च देवस्थानं (र० १. २. ३) च वरुणसाम (ऊ. १२. २. ८) रौरव-(ऊ० ९. ३. ११) यौधाजये (ऊ० ७. २. ५)। वृषा शोण (सा० ८०६-८) इति पार्थ-(ऊ० ७. १.६)मन्त्यम् ॥
बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १. १. ५) च कालेयं (ऊ० १.१.७) श्यैतं (ऊ० २.१.३) चेति पृष्ठानि ॥
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्र-मौक्षे (ऊ. ४. १. १०)। काक्षीवतं (ऊ० १२. २. ३) च स्वाशिरामर्कः (र० ३. १. ४)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १. १. ९)दैवोदासे (ऊ० १२. २. १०)। पुरोजिती-(सा० ६९७-९)ति वाध्र्यश्वं च वैतहव्यं च सोमसाम च त्रासदस्यवं (ऊ० ११. २. ११-४) चान्धीगवं काव-(ऊ० १.१.१२-३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४)। अग्ने त्वन्नो अन्तम (सा० ११०७-९) इति सत्रासाहीयं (ऊ० १२.२.१५) सौभरम् (ऊ० १. १. १६ ) उद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ॥२॥
अथ स्तोमक्लृप्तिः
सर्वः षट्त्रिंशः ॥ ३॥
इति । द्वादशभ्यो हिंकरोति स तिसृभिः सोऽष्टाभिः स एकया द्वादशभ्यो हिंकरोति स एकया स तिसृभिः सोऽष्टाभिः द्वादशभ्यो हिंकरोति । सोऽष्टाभिः स एकया स तिसृभिः। इति षड् त्रिंशस्य विष्टुतिः त्रिणवाद्यावत्। समा ( ला० श्रौ० ६.५.२० ) इति वचनात् । त्रिणवस्याद्या विष्टुतिर्या तद्वत् समाः स्तोमाः कर्तव्या इत्यर्थः ॥ ३॥
इति गोसवः ॥ १४॥
- -- -- - - - - --
 
मरुत्स्तोमः इन्द्राग्न्योः कुलायश्च
 
अथैष मरुत्स्तोम (तां० ब्रा० १९. १४) इत्यनुवाकेन मरुत्स्तोम उक्तः । अथैष इन्द्राग्न्योः कुलाय (तां० ब्रा० १९. १५) इत्यनुवाकेन इन्द्राग्न्योः कुलायः। तयोः कल्पः
या ज्योतिष्टोमस्य सा मरुत्स्तोमस्य ॥१॥
या बृहस्पतिसवस्य सेन्द्राग्न्योः कुलायस्य ॥२॥
इति। येति क्लृप्तिर्विशेष्या। उभयोः स्तोमक्लृप्तिमाह
अनुब्राह्मणं स्तोमाः ॥ ३॥
इति । तत्र मरुत्स्तोमो बहुयजमानकः । एतेनैव त्रीन्याजयेत्
(तां० ब्रा० १९. १४. ३) इति श्रुतेः । सखायो भ्रातरो वा ये संपादयेयुस्ते मरुत्स्तोमेन यजेरन् ( ला० श्रौ० ९.४. २५) इति वचनाच्च । तस्य सर्वं ज्योतिष्टोमवत् । धूर्ज्योतिर्विश्वारूपाणां निवृत्तिः । त्रीणि त्रिवृन्ति स्तोत्राणि । त्रीणि पञ्चदशानि । त्रीणि सप्तदशानि । त्रीण्येकविंशानि । आर्भवे सर्वाणि सामानि तृचस्थानि। इन्द्राग्न्योः कुलायस्य बृहस्पतिसववत् सर्वम् । षट्
 
275
एकाहः-इन्द्रस्तोमः [अ. ५. ख. १६]
 
स्तोत्राणि त्रिवृन्ति । द्वे स्तोत्रे पञ्चदशे। सप्तदशे द्वे एकविंशे इति स्तोमाः । आर्भवे सर्वे तृचाः । एतेनैव द्वौ याजयेत् (तां. ब्रा० १९. १५.२) इति श्रुतेः ॥ ३ ॥
इति मरुत्स्तोमः इन्द्राग्न्योः कुलायश्च ॥ १५॥
- - - -- -
इन्द्रस्तोमः
अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः (तां० ब्रा० १९.१६ ) इत्यनुवाकेनेन्द्रस्तोम उक्तः । तस्य कल्पः --
इन्द्रायेन्दो मरुत्वते ( सा० १०७६-८) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६५७-९) ॥ १॥
इति बहिष्पवमानम् ॥
ईडेन्यो नमस्यो (सा० १५३८-९०) यदद्य सूर उदित (सा० १३५१-३) इन्द्रमिद्गाथिनो बृहद् (सा० ७९६-८ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ॥ २॥
इत्याज्यानि ॥
उच्चा ते (सा० ६२२-४) गायत्रं चामहीयवं च ( ऊ० १. १. १ )। तवाहं सोम रारणे-(सा० ९२२-३)ति समन्तं (ऊ० १३. २. १) च यौधाजयं च (ऊ० १३.२.२)। वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१.६ ) अन्त्यम् ॥ ३ ॥
[ इति माध्यंदिनः पवमानः॥]
बृहच्च (र० १.१.१) रेवतीषु च वामदेव्यम् (सा० १०८४-६, ऊ० १३. २.३)। श्यैतं (ऊ० १०. १. ४) च कालेयं (ऊ० १. १. ७) च ॥ ४ ॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१) इति गायत्र-मौक्षे (ऊ० १२. २. ४)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ(ऊ० १. १. ९) श्रुध्ये (ऊ० ९. १. २०)। परि त्यं हर्यतं हरिम् (सा० १३२९-८१) इति श्यावाश्वा-( ऊ० १२.२.१)न्धीगवे ( ऊ० १२. २. २ )। सूर्यवतीषु कावम् ( ऊ० ९. २. ११) अन्त्यम् ॥ ५ ॥
सफप्रभृतीनि त्रीण्येकर्चानि ॥ ५ ॥
प्र दैवोदासो अग्निर् (सा० १५१५) इति यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० ९. २. ४) ॥ ६॥
स्वासु सत्रासाहीयम् (सा० १६४२-४ ; ऊ० १३.२.४) । तव त्यदिन्द्रियं बृहद् (ऊ० १६४५-७) इति सौभरम् (ऊ० १३. २.५) स्वासूद्वंशीयम् (सा० १३४४-६ ; ऊ० ६. १.८) ॥ ७ ॥
इत्युक्थानि॥
सर्वः पञ्चदशः ॥ ८ ॥
इति इन्द्रस्तोमः ॥ १६ ॥
- -- -- - -
इन्द्राग्न्योः स्तोमः
अथैष इन्द्राग्न्योः स्तोमः (तां० ब्रा० १९.१७ ) इत्यनुवाकेन इन्द्राग्न्योः स्तोम उक्तः। राजपुरोहितौ सह यजेयाताम् इन्द्राग्न्योः स्तोमेन । पृथग्वा (ला० श्रौ० ९. ४. ३०)। तस्य कल्पः --
 
 
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्