"ऋग्वेदः सूक्तं १०.६८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बर्हस्पतिमभ्यर्काबृहस्पतिमभ्यर्का अनावनअनावन् ॥१॥
सं गोभिराङगिरसोगोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणंनिनायइवेदर्यमणं निनाय
जने मित्रो न दम्पती अनक्ति बर्हस्पतेवाजयाशून्रिवाजौबृहस्पते वाजयाशूँरिवाजौ ॥२॥
साध्वर्या अतिथिनीरिषिरा सपार्हाःस्पार्हाः सुवर्णानवद्यरूपाःसुवर्णा अनवद्यरूपाः
बर्हस्पतिःबृहस्पतिः पर्वते भयोपर्वतेभ्यो वितूर्या निर्गाूपेनिर्गा ऊपे यवमिव सथिविभ्यःस्थिविभ्यः ॥३॥
आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः ।
बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
अप जयोतिषाज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वाताजतवात आजत्
बर्हस्पतिरनुम्र्श्याबृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्राचक्र आ गाः ॥५॥
यदा वलस्य पीयतो जसुं भेद बर्हस्पतिरग्नितपोभिरर्कैःभेद्बृहस्पतिरग्नितपोभिरर्कैः
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥६॥
बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।
आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥७॥
अश्नापिनद्धं मधु पर्यपश्यन मत्स्यंपर्यपश्यन्मत्स्यं न दीन उदनिक्षियन्तमउदनि क्षियन्तम्
निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
सोषामविन्दतसोषामविन्दत्स स सवःस्वः सो अग्निं सो अर्केण वि बबाधेतमांसिबबाधे तमांसि
बर्हस्पतिर्गोवपुषोबृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणोन पर्वणो जभार ॥९॥
हिमेव पर्णा मुषिता वनानि बर्हस्पतिनाक्र्पयद वलोबृहस्पतिनाकृपयद्वलो गाः ।
अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
बर्हस्पतिःबृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नोस नृभिर्नो वयो धातधात् ॥१२॥
 
आप्रुषायन मधुन रतस्य योनिमवक्षिपन्नर्क उल्कामिवद्योः ।
बर्हस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वित्वचं बिभेद ॥
अप जयोतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वाताजत ।
बर्हस्पतिरनुम्र्श्या वलस्याभ्रमिव वात आ चक्रा गाः ॥
यदा वलस्य पीयतो जसुं भेद बर्हस्पतिरग्नितपोभिरर्कैः ।
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीन्रक्र्णोदुस्रियाणाम ॥
 
बर्हस्पतिरमत हि तयदासां नाम सवरीणां सदनेगुहा यत ।
आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाःपर्वतस्य तमनाजत ॥
अश्नापिनद्धं मधु पर्यपश्यन मत्स्यं न दीन उदनिक्षियन्तम ।
निष टज्जभार चमसं न वर्क्षाद्ब्र्हस्पतिर्विरवेणा विक्र्त्य ॥
सोषामविन्दत स सवः सो अग्निं सो अर्केण वि बबाधेतमांसि ।
बर्हस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणो जभार ॥
 
हिमेव पर्णा मुषिता वनानि बर्हस्पतिनाक्र्पयद वलो गाः ।
अनानुक्र्त्यमपुनश्चकार यात सूर्यामासा मिथौच्चरातः ॥
अभि शयावं न कर्शनेभिरश्वं नक्षत्रेभिः पितरोद्यामपिंशन ।
रात्र्यां तमो अदधुर्ज्योतिरहन्ब्र्हस्पतिर्भिनदद्रिं विदद गाः ॥
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
बर्हस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नो वयो धात ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६८" इत्यस्माद् प्रतिप्राप्तम्