"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४२:
 
== ==
 
*१.११७.२१ तुलनीय - अग्निष्टोमो यज्ञः। यवोर्वरा वेदिः। यवखल उत्तरवेदिः। लाङ्गलेषा यूपः। यवकलापिश्चषालम्। - शां.श्रौ.सू. [https://sa.wikisource.org/s/149h १४.४०.६]; [http://puranastudy.byethost14.com/pur_index24/yava.htm यवोपरि टिप्पणी]
{{टिप्पणी|
१.११७.१० यातमिषा च विदुषे च वाजम्। यथा [http://puranastudy.freeoda.com/pur_index3/isha1.htm इषः शब्दस्य टिप्पण्यां] व्याख्यातमस्ति, इषः अभीप्सा, भावनया सह सम्बद्धमस्ति, अयं प्रतीयते। विदुषे ज्ञानतः। अतएव, ऋग्वेदस्य ऋचानुसारेण, वाजस्य प्राप्त्यर्थं इषः एवं विदुषः सहयोगं अपेक्षितमस्ति। यदि एवंप्रकारेण न भविष्यति, तदा वाजः नष्टं भविष्यति।
 
*१.११७.२१ तुलनीययवं वृकेणाश्विना वपन्ते इति। तुलनीयं - अग्निष्टोमो यज्ञः। यवोर्वरा वेदिः। यवखल उत्तरवेदिः। लाङ्गलेषा यूपः। यवकलापिश्चषालम्। - शां.श्रौ.सू. [https://sa.wikisource.org/s/149h १४.४०.६]; [http://puranastudy.byethost14.com/pur_index24/yava.htm यवोपरि टिप्पणी]
 
[http://puranastudy.byethost14.com/pur_index24/yava.htm यवोपरि टिप्पणी]
 
}}
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११७" इत्यस्माद् प्रतिप्राप्तम्