"ऋग्वेदः सूक्तं ३.५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
इह । त्वा । धेयुः । हरयः । सुऽशिप्र । पिब । तु । अस्य । सुऽसुतस्य । चारोः ॥२
 
हे इन्द्र “ते तव “जवसे यज्ञं प्रत्यागमनाय "सपर्यू परिचारकौ हरी “आ “युनज्मि रथे योजयामि । “प्रदिवः पुरातनस्त्वं “ययोः अश्वयोः “श्रुष्टिं वेगम् । श्रुष्टीति क्षिप्रनाम इति यास्कः । तम् “अनु “आवः अनुगच्छसि । हे “सुशिप्र शोभनहनो इन्द्र “हरयः रथे योजितास्तेऽश्वाः “इह कर्मणि “त्वा त्वां “धेयुः यज्ञं प्रति धारयन्तु । तत आगतस्त्वं सुषुतस्य“सुषुतस्य सुष्व्“भिषुतंसुष्ठ्वभिषुतं चारोः“चारोः कमनीयम् “अस्य इमं सोमं “तु क्षिप्रं “पिब । सपर्यू। सपरशब्दः कण्वाव दिः ।कण्ड्वादिः। तदन्तात् औणादिकः कुप्रत्ययः । आवः । अव रक्षणादिषु । छान्दसे लङि रूपम् । यद्वृत्तयोगात् अनिघातः। धेयुः । दधातेराशीर्लिङि किदाशिषि' इति यासुट् । ‘ एर्लिङि' ( पा. सू. ६. ४. ६७ ) इत्येकादेशः । निघातः । पिब । पादादित्वादनिघातः । सुषुतस्य । “ षुञ् अभिषवे' कर्मणि क्तः। ‘ गतिरनन्तरः' इति गतिस्वरः ।' उपसर्गात्सुनोति' इत्यादिना संहितायां षत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५०" इत्यस्माद् प्रतिप्राप्तम्