"सुभाषितानि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
 
#
कस्‍तुरीकस्‍तूरी जायते कस्‍मात्‌। <br>
को हन्‍ति करीणां शतम्‌। <br>
किं कुर्यात्‌ कातरो युद्धे। <br>
पङ्क्तिः ४९:
#
दानेन पाणिर्नतु कंकणेन । <br>
स्नानेन शुध्दिर्नतुशुद्धिर्नतु चन्दनेन । <br>
मानेन तृप्तिर्नतु भोजनेन । <br>
ज्ञानेन युक्तिर्नतु मुंडनेनमंडनेन ॥ ११
 
#
पङ्क्तिः ६९:
 
#
अपि स्वर्णमयी लंकालङ्का न मे लक्ष्मण रोचते।<br>
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥ १५
 
पङ्क्तिः ८२:
#
पिपीलिकार्जितं धान्यम् मक्षिका संचितं मधु।<br>
लुब्धॆनलुब्धेन संचितम्संचितं द्रव्यम् समूलं हि विनश्यति॥ १८
 
#
अन्नदानं परं दानं विद्यादनमतः परम्|<br>
अन्नॅनअन्नेन क्षणिका तृप्तिः यावज्जीवंचयावज्जीवं च विद्यया||१९||
 
#
गच्॰त्पिपीलिकागच्छत्पिपीलिका यांतियाति यॉजनानांयोजनानां शतान्यपि|<br>
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति||२०||
अगच्॰न् वैनतॅयॉपि पदमॅकं न गच॰ति||२०||
 
#
"https://sa.wikisource.org/wiki/सुभाषितानि" इत्यस्माद् प्रतिप्राप्तम्