"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९७:
भागम् । देवेभ्यः । वि । दधाति । आऽयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः ॥१९॥
 
अयं चन्द्रमाः “जायमानः प्रतिदिनं जायमान एकैककलाधिक्येनोत्पद्यमानः सन् "नवोनवो “भवति प्रतिदिनं नूतन एव भवति । एतत्पूर्वपक्षाद्यभिप्रायम् । तथा “अह्नां दिवसानां "केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशश्चन्द्रमाः “उषसां प्रभातीनाम् "अग्रम् “एति। एतरकृष्णपक्षान्ताभिप्रायम्एतत्कृष्णपक्षान्ताभिप्रायम् । केचनैतं पादमादित्यदैवत्यमाहुः । तस्मिन् पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे । "देवेभ्यः "भागं हविर्भागं “वि “दधाति करोति उभयपक्षान्ते । किं कुर्वन् । “आयन प्रतिदिनं हासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम्। "चन्द्रमाः उक्तलक्षणो देवः "दीर्घमायुः “तिरते वर्धयति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्