"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
अभिप्लवः षडहः
प्रथममहः-ज्योतिः
ज्योतिर्गौरायुर्गौरायुर्ज्योतिरिति षडहोऽभिप्लव उच्यते । ज्वातिर्गौरायुर्ज्योतिर्गौरायुर्(तां ० ब्रा० [[पञ्चविंशब्राह्मणम्/अध्यायः ४|४. १.७]]) इत्यारभ्य स एतं त्र्यहं पुनः प्रायुड्क्ते- (तां० ब्रा० ४. १.९) ति श्रुतेः । तस्य ज्योतिःसंज्ञकं प्रथममहराह-
उपास्मै गायता नरः (सा० ६५१ -३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् । ।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्