"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८६:
 
}}
 
== ==
{{टिप्पणी|
 
[http://puranastudy.freeoda.com/pur_index3/pva2.htm इन्द्रोपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.freeoda.com/pur_index3/indra2.htm इन्द्रोपरि वैदिकसंदर्भाः]
 
१.५.१ आ त्वेता निषीदत इति
 
मैत्रावरुणसामविधानं --- आ त्वेता निषीदतेति ([[सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.1 प्रथमप्रपाठकः/2.1.2 द्वितीयोऽर्द्धः|साम ७४०]]) दैवातिथम्। देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै- तां.ब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.१९]]
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्