"ऋग्वेदः सूक्तं १०.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ व रञ्जसऋञ्जस ऊर्जां वयुष्टिष्विन्द्रंव्युष्टिष्विन्द्रं मरुतो रोदसीनक्तनरोदसी अनक्तन
उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यातसदःसदो वरिवस्यात उद्भिदा ॥१॥
तदु शरेष्ठंश्रेष्ठं सवनं सुनोतनातयोसुनोतनात्यो न हस्तयतो अद्रिःसोतरिअद्रिः सोतरि
विदद धयर्योविदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥२॥
तदिद धयस्यतदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेतमनवे गातुमश्रेत्
गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥३॥
गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः ॥
अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥४॥
दिवश्चिदा वो.अमवत्तरेभ्योवोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥५॥
भुरन्तु नो यशसः सोत्वन्धसो गरावाणोग्रावाणो वाचा दिवितादिवित्मतादिविता दिवित्मता
नरो यत्र दुहते काम्यं मध्वाघोषयन्तोभितोमध्वाघोषयन्तो अभितो मिथस्तुरः ॥६॥
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्तिगविषो दुहन्ति ते ।
दुहन्त्यूधरुपसेचनाय कं नरो हव्यहव्या नामर्जयन्तन मर्जयन्त आसभिः ॥७॥
एते नरः सवपसोस्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥८॥
 
अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम ।
आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः ॥
दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
वायोश्चिद सोमरभस्तरेभ्यो.अग्नेश्चिदर्चपितुक्र्त्तरेभ्यः ॥
भुरन्तु नो यशसः सोत्वन्धसो गरावाणो वाचा दिवितादिवित्मता ।
नरो यत्र दुहते काम्यं मध्वाघोषयन्तोभितो मिथस्तुरः ॥
 
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्ति ते ।
दुहन्त्यूधरुपसेचनाय कं नरो हव्य नामर्जयन्त आसभिः ॥
एते नरः सवपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवयसुन्वते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७६" इत्यस्माद् प्रतिप्राप्तम्