"कथासरित्सागरः/लम्बकः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 175%">
[[/तरङ्गः १|तरङ्गः १]]
नरवाहनदत्तस्य युवावस्था ; राजा कलिंगदत्तस्य कथा ; सुरभिदत्ता अप्सरसः कथा ; राजा धर्मदत्तस्य कथा ; सप्त ब्राह्मणानां कथा ; ब्राह्मण एवं चाण्डालस्य कथा ; राजा विक्रमसिंह एवं द्वि ब्राह्मणानां कथा ॥
पङ्क्तिः २३:
[[/तरङ्गः ८|तरङ्गः ८]]
वत्सराजस्य कथा (अनुक्रमशः) ; पतिव्रता वैश्यपत्न्याः कथा ; मदनमंचुकायाः जन्मस्य कथा ; नरवाहनदत्त एवं मदनमंचुकायाः बाल्यविलासः ; नरवाहनदत्तस्य यौवराज्याभिषेकम् ; शत्रुघ्न एवं तस्य दुष्टा भार्यायाः कथा ; राजनीतेः सारः ; राजा शूरसेन एवं तस्य मन्त्रिणां कथा ; नरवाहनदत्तस्य मदनमंचुका सह विवाहः ।।
</span></poem>
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_६" इत्यस्माद् प्रतिप्राप्तम्