"ऋग्वेदः सूक्तं १०.७७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभ्रप्रुषो न वाचा परुषाप्रुषा वसु हविष्मन्तो न यज्ञाविजानुषःयज्ञा विजानुषः
सुमारुतं न बरह्माणमर्हसेब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥१॥
श्रिये मर्यासो अञ्जीँरकृण्वत सुमारुतं न पूर्वीरति क्षपः ।
शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः ।
दिवस पुत्रासदिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रनअक्रा न वाव्र्धुःवावृधुः ॥२॥
परप्र ये दिवः पर्थिव्यपृथिव्या न बर्हणा तमनात्मना रिरिच्रे अभ्रान्न सूर्यः ।
पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्यान मर्या अभिद्यवः ॥३॥
युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यतिमही श्रथर्यति
विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तोवः प्रयस्वन्तो न सत्राच आ गत ॥४॥
यूयं धूर्षु परयुजोप्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषुभासा व्युष्टिषु
श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥५॥
प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः ।
विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥६॥
उद्र्चिउदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशतददाशत्
रेवत सरेवत्स वयो दधते सुवीरं स देवानामपि गोपीथेस्तुगोपीथे अस्तु ॥७॥
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाःनाम्ना शम्भविष्ठाः
ते नो.अवन्तुनोऽवन्तु रथतूर्मनीषां महश्चयामन्नध्वरेमहश्च यामन्नध्वरे चकानाः ॥८॥
 
युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति ।
विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत ॥
यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु ।
शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः ॥
पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः ।
विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥
 
य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत ।
रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु ॥
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः ।
ते नो.अवन्तु रथतूर्मनीषां महश्चयामन्नध्वरे चकानाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७७" इत्यस्माद् प्रतिप्राप्तम्