"अग्निपुराणम्/अध्यायः २५६" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः २:
 
===दायविभागकथनम्===
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
<poem>
विभागञ्चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।२५६.००१
अग्निरुवाच
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥२५६.००१
विभागञ्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् ।
यदि दद्यात्समानंशान् कार्याः पत्न्यः समांशिकाः ।२५६.००२
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ।। २५६.१ ।।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा ॥२५६.००२
शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक्क्रिया ।२५६.००३
न्यूनाधिकविभक्तानां धर्म्यश्च पितृना कृतः ॥२५६.००३
विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् ।२५६.००४
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्नयः ॥२५६.००४
पितृद्रव्याविनाशेन यदन्यत्स्वयमर्जयेत् ।२५६.००५
मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् ॥२५६.००५
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।२५६.००६
अनेकपितृकाणान्तु पितृतो भागकल्पना ॥२५६.००६
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा ।२५६.००७
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥२५६.००७
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।२५६.००८
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥२५६.००८
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।२५६.००९
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥२५६.००९
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।२५६.०१०
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥२५६.०१०
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।२५६.०११
भागिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ॥२५६.०११
चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।२५६.०१२
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥२५६.०१२
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।२५६.०१३
तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥२५६.०१३
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।२५६.०१४
उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः ॥२५६.०१४
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।२५६.०१५
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥२५६.०१५
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।२५६.०१६
कानीनः कन्यकाजातो मातामहसुतो मतः ॥२५६.०१६
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।२५६.०१७
दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् ॥२५६.०१७
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्व्यं कृतः ।२५६.०१८
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ॥२५६.०१८
उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः ।२५६.०१९
पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः ॥२५६.०१९
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ।२५६.०२०
जातोऽपि दास्यां शूद्रस्य कामतोऽंशहरो भवेत् ॥२५६.०२०
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं ।२५६.०२१
अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥२५६.०२१
पत्नी दुहितरश्चैव पितरो भ्रातरस्तथा ।२५६.०२२
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥२५६.०२२
एषामभावे पूवस्य धनभागुत्तरोत्तरः ।२५६.०२३
स्वर्यात्स्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥२५६.०२३
वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।२५६.०२४
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥२५६.०२४
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।२५६.०२५
दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च ॥२५६.०२५
अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।२५६.०२६
असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः ॥२५६.०२६
पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः ।२५६.०२७
अन्धोऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः ॥२५६.०२७
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।२५६.०२८
सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥२५६.०२८
अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः ।२५६.०२९
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥२५६.०२९
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।२५६.०३०
आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं ॥२५६.०३०
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।२५६.०३१
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥२५६.०३१
अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि ।२५६.०३२
दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ॥२५६.०३२
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।२५६.०३३
मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥२५६.०३३
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।२५६.०३४
गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति ॥२५६.०३४
अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् ।२५६.०३५
न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् ॥२५६.०३५
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।२५६.०३६
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतिकैः ॥२५६.०३६
 
इत्याग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥
यदी दद्यात् समानंशान् कार्य्याः पत्न्यः समांशिकाः
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन् वा ।। २५६.२ ।।
 
</span></poem>
शक्तस्थानीहमानस्य किञ्चिद्दत्त्वा पृथक् किया ।
न्यूनाधिकविभक्तानां धर्म्म्यश्च चवितृना कृतः ।। २५६.३ ।।
 
विभजेयुः सुताः पित्रोरूद्‌र्ध्वमृक्थमृणं समम् ।
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्नयः ।। २५६.४ ।।
 
पितृद्रव्याविनाशे न यदन्यत् समः स्मृतः ।
अनेकपितृकाणान्तु पितृतो भागकल्पना ।। २५६.५ ।।
 
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अनेकपितृकाणान्तु पितृतो भागकल्पना ।। २५६.६ ।।
 
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव ।
तत्र स्यात् सद्दशं स्वाम्यं पितुः पुत्रस्य चोभयोः ।। २५६.७ ।।
 
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ।। २५६.८ ।।
 
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।
दायादेब्यो न तद्दद्याद्विद्यया लव्धमेव च ।। २५६.९ ।।
 
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।
पितुरूद्‌र्ध्वं विभजता माताप्यंशं समं हरेत् ।। २५६.१० ।।
 
असंक्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ।। २५६.११ ।।
 
चतुः स्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास्त्रिद्व्येकभागा विड्‌जास्तु द्वयेकभागिनः ।। २५६.१२ ।।
 
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत् पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ।। २५६.१३ ।।
 
अपुत्रेण परक्षएत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसावृक्थी पिण्डदाता च धर्म्मतः ।। २५६.१४ ।।
 
औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।। २५६.१५ ।।
 
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ।। २५६.१६ ।।
 
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।। २५६.१७ ।।
 
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः ।
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ।। २५६.१८ ।।
 
उत्सृष्टो गृह्यते कयस्तु सोपविद्धो भवेत् सुतः ।
पिण्डदोंऽशहरश्चैषां पूर्व्वाभावे परः परः ।। २५६.१९ ।।
 
सकजातीये प्रोक्तस्तनयेषु मया विधिः।
जातोऽपि दास्यां शूद्रस्य कामतोंऽशहरो भवेत् ।। २५६.२० ।।
 
मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिकं ।
अभ्रातृको हरेत् सर्वं दुहितणां सुतादृते ।। २५६.२१ ।।
 
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ।। २५६.२२ ।।
 
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ।। २५६.२३ ।।
 
वानप्रस्थयतिब्रह्मचारिणामृक्‌थभागिनः ।
क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रेकतीर्थिनः ।। २५६.२४ ।।
 
संसृष्टिस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ।। २५६.२५ ।।
 
अन्येदर्य्यस्तु संसृष्टी नान्योदर्य्यधनं हरेत् ।
असंसृष्ट्यपि चादद्यात्सोदर्य्यो नान्यमातृजः ।। २५६.२६ ।।
 
पतितस्तत्सुतः क्लीवः पङ्गुरु जडः ।
अन्धोऽचिकित्स्यरोगाद्या भर्त्तव्यास्तु निरंशकाः ।। २५६.२७ ।।
 
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।
सुताश्चैषां प्रभर्त्तव्या यावद्वै भर्त्तृसात्कृतः ।। २५६.२८ ।।
 
अपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ।। २५६.२९ ।।
 
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।
आधिवेदनिकञ्चैव स्त्रीधनं परिकीर्त्तितं ।। २५६.३० ।।
 
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ।। २५६.३१ ।।
 
अप्रजास्त्रीधनं भर्त्तु र्ब्राह्य्यादिषु चतुर्ष्वपि ।
दुहितॄणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ।। २५६.३२ ।।
 
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।
मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् ।। २५६.३३ ।।
 
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्त्ता न स्त्रिये दातुमर्हति ।। २५६.३४ ।।
 
अदिवित्तस्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्द्धं प्रकीत्तितम् ।। २५६.३५ ।।
 
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ।। २५६.३६ ।।
 
इत्यादिमहापुराणे आग्नेये दायविभागो नाम षट्‌पञ्चाशदधिकद्विशततमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५६" इत्यस्माद् प्रतिप्राप्तम्