"अथर्ववेदः/काण्डं १/सूक्तम् ३३" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">हिरण्यवर्णाः शुचयः पावका... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{header
| title = [[अथर्ववेदः]] - [[अथर्ववेदः/काण्डं १|काण्डं १]]
| author = शन्तातिः।
| translator =
| section = सूक्तं १.३३
| previous = [[अथर्ववेदः/काण्डं १/सूक्तम् ३२|सूक्तं १.३२]]
| next = [[अथर्ववेदः/काण्डं १/सूक्तम् ३४|सूक्तं १.३४]]
| notes = दे. (चन्द्रमाः) आपः (च)। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height: 200%">हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_१/सूक्तम्_३३" इत्यस्माद् प्रतिप्राप्तम्