"पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ३ अध्यायः ] ४१ गायत्र्चादीनां क्रमेणैतानि गौत्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
३ अध्यायः ]
३ अध्यायः
छन्दशानन्।
४१
गायत्र्चादीनां क्रमेणैतानि गौत्राणि भवन्तीति वाक्यशेषः । अत्र ‘रोचनाभाः कृतयः
गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः। अत्र 'रोचनाभाः कृतयः;
इत्येवमादिकमधीयते छान्दसाः । तोपपद्यलेकृतीना.ि
श्यामान्यतिच्छन्दांसि', इत्येवमादिकमधीयते छान्दसाः। तनोपपद्यतेकृतीलामति-
च्छन्दसां च निचूदुरिजोर्विराट्खराजोश्च प्रदेशाभावाद कश्चिन्नास्ति संशयः, यस्य
च्छन्दसां च निगुरिजोविराट्खराजोश्च प्रदेशाभावात् कश्चिनास्ति संशयः, यस्य
निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवताखरवर्णानां ज्ञानानिःश्रेयस
निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवतास्वरवर्णानां ज्ञानानिःश्रेयस-.
मिच्छन्ति छान्दसाः ॥
मिच्छन्ति छान्दसाः॥
इति भट्टहलायुधकृतायां पिङ्गलछन्दोवृत्तौ तृतीयोऽध्यायः ।
इति भट्टहलायुधकृतायां पिजलछन्दोवृत्तौ तृतीयोऽध्यायः।
ब्रह्मणः सामग्र्यजुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम्।--इत्यु
ब्रह्मणः सामय॑जुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम् । इत्यु-
व्वटमाष्यम् ॥
छन्दसां धातवोऽप्युक्ताः साह्वयायनारण्यके–‘अश्मानं जागतमयत्रैष्टुभं लोहमौ
___ छन्दसां धातवोऽप्युक्ताः सात्यायनारण्यके-'अस्मानं वागतमयबष्टुभं लोहमौ-
ष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्’ (११॥७) इति । एवमन्यदप्यति
ष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्' (१११७) इति । एवमन्यदप्यति-
च्छन्दसां खरादिग्रन्थान्तराज्ज्ञेयम् । विस्तरभयान्न सह्यते ।
च्छन्दसां खरादिग्रन्थान्तराज्नेयम् । विस्तरमयान्न समृह्यते।
ननु भगवता पिङ्गलाचार्येण कृतो योऽयं देवतादिनियम स किं विधिर्नियमोऽनुवा
ननु भगवता पिङ्गलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिनियमोऽनुवा-
दार्थो वा, ? नाद्य तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमश्रण कर्मकाण्डी
दार्थो वा,। नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमत्राणां कर्मकाण्डी-
यमत्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् किंच ‘गायत्र्याः सविता जातवे
यमत्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् किंच 'गायत्र्याः सविता जातके-
दसः’ ‘त्रिष्टुभोऽभिर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छुन्दसां देवतानां चानेन महाः
दसः' 'त्रिष्टुभोऽग्निर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महा-
विरोधापातात् । यथाह संवर्तः-‘व्याहृतीनांसर्वेषामार्ष चैव प्रजापतिः । गायत्र्युष्णिः
विरोधापातात् । यथाह संवर्तः-'व्याहृतीनांसर्वेषामारे चैव प्रजापतिः । गायत्र्युष्णि-
च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै । अभिर्वायुस्तथा
गनुष्टुब्बृहतीपङ्किरेव च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै। अनिर्वायुखया
सूर्यो बृहस्पतिरपांपतिः । इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥’ इति । नापि द्वितीयः
सूर्यो बृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥' इति । नापि द्वितीयः,
अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताश्च
अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच ।
अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोक्तानि, अपि तु विराट्खराडाः
__ अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोकानि, अपि तु विराट्सराडा-
दिलक्षणद्वयलक्षितत्वेन ‘गायत्र्युष्णिग्भ्याम्’ ‘उष्णिगनुष्टुब्भ्याम्' इत्यादि संशयो भवेत्
दिलक्षणद्वयलक्षितत्वेन 'गायत्र्युष्णिग्भ्याम्' 'उष्णिगनुष्टब्भ्याम्' इत्यादि संशयो भवेत.
तत्राद्यपादेन कचेिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिङ्गलाचा
तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिलाना-
र्येण ‘आदितः संदिग्धे' (पि० सू० ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति ।
र्येण 'आदितः संदिग्धे' (पि. सू० ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति ।
एतेषामुदाहरणानि बहूनां । .यतु-शुङ्कमुचं विजानी
एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भादुर्लभानि। यत्तु-शुक्लमुच्चं विजानी-
यात्रीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुञ्चस्य देवता ॥ नीचे सोमं विजानी:
याचीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुञ्चस्य देवता ॥ नीचे सोमं विजानी-
यात्खरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्यान्नीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं
यात्सरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्यानीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं
विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्र्यं तु खरितं विदुः ॥ विद्यादुदात्तां
विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्यं तु खरितं विदुः ॥ विद्यादुदातां
गायत्रीं नीचं त्रैष्टुभमेव जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये
गायत्रीं नीचं त्रैष्टुभमेव च । जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये.
प्रोक्ताः सप्त षड्जादयः खराः । त एव वेदे विज्ञेयास्रय उवादयः खराः उचौ निषा
प्रोकाः सप्त षड्जादयः खराः। त एव वेदे विज्ञेयाज्य उचादयः खराः॥ उचौ निषा-
दगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥’ इति यांशः
दगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥' इति यांश-
वल्कीयशिक्षेोफेस्रिष्टुभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमत्रषिः
वल्कीयशिक्षोकेत्रिष्टुभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमऋषिः ।
जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपश्धमाः खराः, गाग्र्यऋषिरित्यादिभि
जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपचमाः खराः, गार्यऋषिरित्लादिभिः
पिङ्गलश्रेक्नानैक्यं; तदपि शाखामेदेन परिहरणीयम्
पिङ्गलोकेनानैक्यं तदपि शाखामेदेन परिहरणीयम्