"कथक्" इत्यस्य संस्करणे भेदः

Removing नर्तकि_.jpg, it has been deleted from Commons by JuTa because: No permission since 14 September 2019.
 
पङ्क्तिः ९:
 
कथाक कलारूपं वार्नास्यां[https://en.wikipedia.org/wiki/Varanasi]अजायत। पशचात लक्नौ[https://en.wikipedia.org/wiki/Lucknow] जैपुर[https://en.wikipedia.org/wiki/Jaipur] उत्तरभरतस्य अन्यप्रदेशान् विस्तार्यति। ईश्वरी नाम पुरुषः भक्तिप्रस्थान्समाये लक्नौ नाम स्थले वसति स्म। एकदा स्वप्ने भगवान् कृष्णः तं ' नृत्यं पुजारूपे परिवर्तयतु ' इति अवदत्। पश्चात् अस्य नामान्तरम् लक्नौ घराना कथाक आसीत्। कृष्णराधागोपिकानां प्रादान्यं अस्मिन् न्रुत्यरॊपके अस्ति। एतत् न्रुत्यरॊपकम् हिन्दुमुसलमानसम्स्क्रुतिम् समानरूपे प्रतिनिधिं करोति। जैपुर् घराना राजपुत् राजानं आस्तये आसीत्। प्रायः नृत्येषु हिन्दुदेवानां कथाः एव आसन्। एतत् नृत्यं भानुजि नाम ताण्डवनर्तकस्य तस्य पौत्राणां च प्रयत्नेन प्रसिद्धिं अवाप। एषा घराना न्रुत्यरुपेण कथाकथनाय प्रसिद्धा अस्ति। बनारस् घराना अतीव पुराणां घराणाम् अस्ति। जान्किप्र्सादः नर्तकः संस्कृतपण्डित च आसीत्,सः एताम् आरब्धवान्।'बोल' इति कथाक नृत्ये सः एव रचितवान्।
 
[[वर्गः:निष्कासनाय]]
"https://sa.wikisource.org/wiki/कथक्" इत्यस्माद् प्रतिप्राप्तम्