"पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २१: पङ्क्तिः २१:
प्रसाधयामास । अत्र रूपकालङ्करः ॥ ३० ॥}}
प्रसाधयामास । अत्र रूपकालङ्करः ॥ ३० ॥}}


{{bold|सुगा इति । पियालङमा राजादनवृक्षः । “शजादनं पियाल” इत्यमरः । तेषां मञ्जर्यस्तासां रजः पैर्विन्तािः सञ्जातबिम्ना दृष्टीनां पाप्तः प्रसादा यष तं तथो मदोषप्त सृगाः प्रस्यनिलसनिलाभिमुखं ममैश मर्मरशब्दवन्तः पत्त्र मोश जीर्णापर्यंपाता यासु ता वनस्थलः विचेरुर्बभप्रदेशेषु}}
{{bold|सुगा इति । पियालङमा राजादनवृक्षः । “शजादनं
पियाल” इत्यमरः । तेषां मञ्जर्यस्तासां रजः पैर्विन्तािः
सञ्जातबिम्ना दृष्टीनां पाप्तः प्रसादा यष तं तथो मदोषप्त
सृगाः प्रस्यनिलसनिलाभिमुखं ममैश मर्मरशब्दवन्तः पत्त्र
मोश जीर्णापर्यंपाता यासु ता वनस्थलः विचेरुर्बभप्रदेशेषु}}
"https://sa.wikisource.org/wiki/पृष्ठम्:Kumarasambhavam_-_Mallinatha_-_1888.djvu/७८" इत्यस्माद् प्रतिप्राप्तम्