"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यस्ते मन्यो.अविधद वज्रमन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषकविश्वमानुषक्
साह्याम दासमार्यं तवयात्वया युजा सहस्क्र्तेनसहसासहस्कृतेन सहसा सहस्वता ॥१॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाःवरुणो जातवेदाः
मन्युं विश ईळते मानुषीर्याः पाहि नोमन्योनो मन्यो तपसा सजोषाः ॥२॥
अभीहि मन्यो तवसस्तवीयान तपसातवसस्तवीयान्तपसा युजा वि जहि शत्रूनशत्रून्
अमित्रहा वर्त्रहावृत्रहा दस्युहा च विश्वा वसून्या भरात्वंभरा त्वं नः ॥३॥
तवंत्वं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहःस्वयम्भूर्भामो अभिमातिषाहः
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासुपृतनासु धेहि ॥४॥
अभागः सन्नप परेतो अस्मि तव करत्वाक्रत्वा तविषस्यप्रचेतःतविषस्य प्रचेतः
तं तवात्वा मन्यो अक्रतुर्जिहीळाहं सवास्वा तनूर्बलदेयाय मेहि ॥५॥
अयं ते अस्म्युप मेह्यर्वां परतीचीनःमेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।
मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥६॥
अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमाउपांशु प्रथमा पिबाव ॥७॥
 
तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि ॥
अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः ।
तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि ॥
अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः ।
मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः ॥
 
अभि परेहि दक्षिणतो भवा मे.अधा वर्त्राणि जङघनावभूरि ।
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्