"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २११:
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्र्वन्त भूर्भुवः स्वरिति ॥ २ ॥
 
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदँसर्वमोंकार एवेदँ सर्वम् ॥ ३ ॥</span></poem>
 
 
 
2.24 ॥ चतुर्विंशः खण्डः ॥
 
[[File:वासवं साम Vaasavam sama.ogg|thumb|वासवं साम]]
 
<poem><span style="font-size: 14pt; line-height: 200%">2.24 ॥ चतुर्विंशः खण्डः ॥
 
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनँरुद्राणां माध्यन्दिनँसवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥
"https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्