"ऋग्वेदः सूक्तं १०.८४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवयात्वया मन्यो सरथमारुजन्तो हर्षमाणासो धर्षितामरुत्वःधृषिता मरुत्वः
तिग्मेषव आयुधा संशिशाना अभि परप्र यन्तुनरोयन्तु नरो अग्निरूपाः ॥१॥
अग्निरिव मन्यो तविषितःत्विषितः सहस्व सेनानीर्नः सहुरे हूतेधिहूत एधि
हत्वाय शत्रून विशत्रून्वि भजस्व वेद ओजो मिमानो वि मर्धोनुदस्वमृधो नुदस्व ॥२॥
सहस्व मन्यो अभिमातिमस्मे रुजनरुजन्मृणन्प्रमृणन्प्रेहि मर्णन परम्र्णन परेहिशत्रूनशत्रून्
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयसवशं नयस एकज तवमत्वम् ॥३॥
एको बहूनामसि मन्यवीळितो विशं-विशंविशंविशं युधये संशिशाधिसं शिशाधि
अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥४॥
विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
परियंप्रियं ते नाम सहुरे गर्णीमसिगृणीमसि विद्मा तमुत्सं यताबभूथयत आबभूथ ॥५॥
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरमबिभर्ष्यभिभूत उत्तरम्
करत्वाक्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूतसंस्र्जिपुरुहूत संसृजि ॥६॥
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।
भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥
 
एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि ।
अक्र्त्तरुक तवया युजा वयं दयुमन्तं घोषंविजयाय कर्ण्महे ॥
विजेषक्र्दिन्द्र इवानवब्रवो.अस्माकं मन्यो अधिपा भवेह ।
परियं ते नाम सहुरे गर्णीमसि विद्मा तमुत्सं यताबभूथ ॥
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरम ।
करत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूतसंस्र्जि ॥
 
संस्र्ष्टं धनमुभयं समाक्र्तमस्मभ्यं दत्तांवरुणश्च मन्युः ।
भियं दधाना हर्दयेषु शत्रवःपराजितासो अप नि लयन्ताम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८४" इत्यस्माद् प्रतिप्राप्तम्