"मत्स्यपुराणम्/अध्यायः १९७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
आङ्गिरसवंशजऋषीणां नामगोत्रवंशप्रवरवर्णनम्।
 
मत्स्य उवाच।
मरीचितनया राजन्! सुरूपा नाम विश्रुता।
भार्या चाङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः ।। १९६.१
 
आत्मायुर्दमनो दक्षः सदः प्राणस्तथैव च।
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च ते दश ।। १९६.२
 
एते चाङ्गिरसो नाम देवा वै सोमपायिनः।
सुरूपा जनयामास ऋषीन् सर्वेश्वरानिमान् ।। १९६.३
 
बृहस्पतिङ्गौतमञ्च संवर्त्तमृषिमुत्तमम्।
उतथ्यं वामदेवं च अजस्य मृषिजन्तथा ।। १९६.४
 
इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः।
तेषां गोत्रसमुत्पन्नान् गोत्रकारान्निबोध मे ।। १९६.५
 
उतथ्यो गौतमश्चैव तौलेयोऽभिजितस्तथा।
सार्धनेमिः सलौगाक्षिः क्षीरः कौष्टिकिरेव च ।। १९६.६
 
राहुकपिः सौपुरिश्च कैरातिः सामलोमकिः।
पौषजितिर्भार्गवतो ह्यृषिश्चैरीडवस्तथा ।। १९६.७
 
कारोटकः सजीवी च उपबिन्दुसुरेषिणौ।
वाहिनीपति वैशाली क्रोष्टा चैवारुणायनिः ।। १९६.८
 
सोमोत्रायनि कासोरु कौशल्याः पार्थिवास्तथा।
रौहिण्यायनिरैवाग्नी मूलपः पाण्डुरेव च ।। १९६.९
 
क्षपाविश्वकरोऽरिश्च पारिकारारिरेव च।
त्र्यार्षेयाः प्रवराश्चैव तेषां च प्रवरान् श्रृणु ।। १९६.१०
 
अङ्गिराः सुवचो तथ्य उशिजश्च महानृषिः।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९६.११
 
आत्रेयायनिसौवेष्ट्यौ अग्निवेश्यः शिलास्थलिः।
बालिशायनिश्चैकेपी वाराहिर्बाष्कलिस्तथा ।। १९६.१२
 
सौटिश्चत्रिणकर्णिश्च प्रावहिश्चाश्वलायनिः।
वाराहिर्बर्हिसादी च शिखाग्रीविस्तथैव च ।। १९६.१३
 
कारकिश्च महाकापिस्तथा चोडुपतिः प्रभुः।
कौचकिर्धूमितश्चैव पुष्पान्वेषिस्तथैव च ।। १९६.१४
 
सोमतन्विर्ब्रह्मतन्विः सालडिर्बालडिस्तथा।
देवरारिर्देवस्थानिर्हारिकर्णिः सरिद्भविः ।। १९६.१५
 
प्रावेपिः साद्यसुग्रीविस्तथा गोमेदगन्धिकः।
मत्स्याच्छाद्यो मूलहरः फलाहारस्तथैव च ।। १९६.१६
 
गाङ्गोदधिः कोरुपतिः कौरुक्षेत्रिस्तथैव च।
नायकिर्जैत्यद्रौणिश्च जैह्वलायनिरेव च ।। १९६.१७
 
आपस्तम्बिर्मौञ्जवृष्टिर्मार्ष्टपिङ्गलिरेव च।
पैलश्चैव महातेजाः शालङ्कायनिरेव च ।। १९६.१८
 
द्व्याख्येयोः मारुतश्चैषां त्र्यार्षेयः प्रवरो नृप!।
अङ्गिराः प्रथमस्तेषां द्वितीयश्च बृहस्पतिः ।। १९६.१९
 
तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।। १९६.२०
 
काण्वायनाः कोपचयास्तथा वात्स्यतरायणाः।
भ्राष्ट्रकृद्राष्ट्रपिण्डी च लैन्द्राणिः सायकायनिः ।। १९६.२१
 
क्रोष्टाक्षी बहुवीती च तालकृन्मधुरावहः।
लावकृद्गालविद्गाथी मार्कटिः पौलिकायनिः ।। १९६.२२
 
स्कन्दसश्च तथा चक्री गार्ग्यः श्यामायनिस्तथा।
बालाकिः साहरिश्चैव पञ्चर्षेयाः प्रकीर्तिताः ।। १९६.२३
 
अङ्गिराश्च महातेजा देवाचार्यो बृहस्पतिः।
भरद्वाजस्तथा गर्गः सैन्यश्च भगवानृषिः ।। १९६.२४
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
कपीतरः स्वस्तितरो दाक्षिः शक्तिः पतञ्जलिः ।। १९६.२५
 
भूयसिर्जलसन्धिश्च विन्दुर्मादिः कुसीदकिः।
ऊर्बस्तु राजकेशी च वौषडिः शंसपिस्तथा ।। १९६.२६
 
शालिश्चकलशीकण्टः ऋषिः कारीरयस्तथा।
काट्यो धान्यायनिश्चैव भावास्यायनिरेव च ।। १९६.२७
 
भारद्वाजिः सौबुधिश्च लघ्वी देवमतीस्तथा।
त्र्यार्षेयोऽभिमतश्चैव प्रवरो भूमिपोत्तम! ।। १९६.२८
 
अङ्गिरा दमबाह्यश्च तता चैवाप्युरुक्षयः।
परस्परायण्वर्णी च लौक्षिर्गार्ग्य हरिस्तथा ।। १९६.२९
 
गालविश्चैव त्र्यार्षेयः सर्वेषां प्रवरो मतः।
अङ्गिरा संकृतिश्चैव गौरवीतिस्तथैव च ।। १९६.३०
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
बृहदुक्थो वामदेवस्तथा त्रिः प्रवरा मताः ।। १९६.३१
 
अङ्गिरा बृहदुक्थश्च वामदेवस्तथैव च।
कुत्साकुत्सैरवैवाह्या एवमाहुः पुरातनाः ।। १९६.३२
 
रथीतराणां प्रवरा त्र्यार्षेयाः परिकीर्तिताः।
अङ्गिराश्च विरूपश्च तथैव च रथीतरः ।। १९६.३३
 
रथीतराह्यवैवाह्या नित्यमेव रथीतरैः।
विष्णुवृद्धिः शिवमतिर्जतृणः कत्तृणस्तथा ।। १९६.३४
पुत्रवश्च महातेजास्तथा वैरपरायणः।
त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरो नृप! ।। १९६.३५
 
अङ्गिरा मत्स्यदग्धश्च मुद्गलश्च महातपाः।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९६.३६
 
हंसजिह्वो देवजिह्वो ह्यग्निजिह्वो विराडपः।
अपाग्नेयस्त्वश्वयुश्च परण्यस्ता विमौद्गलाः ।। १९६.३७
 
त्र्यार्षेयाभिमतास्तेषां सर्वेषां प्रवराः शुभाः।
अङ्गिराश्चैव ताण्डिश्च मौद्गल्यश्च महातपाः ।। १९६.३८
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अपाण्डुश्च गुरुश्चैव तृतीयः शाकटायनः ।। १९६.३९
 
ततः प्रागाथमा नारी मार्कण्डो मरणः शिवः।
कटुमर्कटपश्चैव तता नाडायनो ह्यृषिः ।। १९६.४०
 
श्यामायनस्तथैवेषां त्र्यार्षेयाः प्रवरा शुभाः।
अङ्गिराश्चाजमीढश्च कट्यश्चैव महातपाः ।। १९६.४१
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः ।। १९६.४२
 
त्र्यार्षेयो हि मतस्तेषां सर्वेषां प्रवरः शुभः।
अङ्गिरास्तित्तिरिश्चैव कविभूश्च महानृषिः ।। १९६.४३
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
अथ ऋक्षभरद्वाजौ ऋषिवान् मानवस्तथा ।। १९६.४४
 
ऋषिर्मैत्रवरश्चैव पञ्चार्षेयाः प्रकीर्तिताः।
अङ्गिराः सभरद्वाजस्तथैव च बृहस्पतिः ।। १९६.४५
 
ऋषिर्मित्रवरश्चैव ऋषिवान् मानवस्तथा।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १९६.४६
 
भारद्वाजो हुतः शौङ्ग शैशिरेयस्तथैव च।
हत्येते कथिताः सर्वे द्व्यामुष्यायणगोत्रजाः ।। १९६.४७
 
पञ्चार्षेयास्तथा ह्योषां प्रवराः परिकीर्तिताः।
अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः ।।
मौद्गल्यः शैशिरश्चैव प्रवरा परिकीर्तिताः ।। १९६.४८
 
एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा ऋषिगोत्रकाराः।
येषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ।। १९६.४९
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१९७" इत्यस्माद् प्रतिप्राप्तम्