"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौःद्यौः
रतेनादित्यास्तिष्ठन्तिऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितःश्रितः ॥१॥
सोमेनादित्या बलिनः सोमेन पर्थिवीपृथिवी मही ।
अथोनक्षत्राणामेषामुपस्थेअथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिमपपिवान्यत्सम्पिंषन्त्योषधिम्
सोमं यम्ब्रह्माणोयं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
 
ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥
आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः ॥
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥५॥
यत तवा देव परपिबन्ति तत आ पयायसे पुनः ।
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
वायुःसोमस्य रक्षिता समानां मास आक्र्तिः ॥
सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥६॥
रैभ्यासीदनुदेयी नाराशंसि नयोचनी ।
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम ॥
द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥७॥
 
स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम ।
सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम ॥
सतोमा आसन परतिधयः कुरिरं छन्द ओपशः ।
सूर्यायाश्विना वराग्निरासीत पुरोगवः ॥
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्यांयतसूर्यां पत्येयत्पत्ये शंसन्तीं मनसा सविताददातसविताददात् ॥९॥
मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
 
शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥१०॥
मनो अस्या अन आसीद दयौरासीदुत छदिः ।
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम ॥
श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥११॥
रक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः ॥
अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
शुची ते चक्रे यात्या वयानो अक्ष आहतः ।
सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
अनोमनस्मयं सूर्यारोहत परयति पतिम ॥
अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥१३॥
 
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
सूर्याया वहतुः परागात सविता यमवास्र्जत ।
विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥१४॥
अघासुहन्यन्ते गावो.अर्जुन्योः पर्युह्यते ॥
यदयातं शुभस्पती वरेयं सूर्यामुप ।
यदश्विना पर्छमानावयातं तरिचक्रेण वहतुंसूर्यायाः ।
क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१५॥
विश्वे देवा अनु तद वामजानन पुत्रःपितरावव्र्णीत पूषा ॥
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
यदयातं शुभस पती वरेयं सूर्यामुप ।
अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
कवैकंचक्रं वामासीत कव देष्ट्राय तस्थथुः ॥
 
दवे ते चक्रे सूर्ये बरह्माण रतुथ विदुः ।
अथैकंचक्रं यद गुहा तदद्धातय इद विदुः ॥
सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्यप्रचेतसभूतस्य प्रचेतस इदं तेभ्यो.अकरंतेभ्योऽकरं नमः ॥१७॥
पूर्वापरं चरतो माययैतौ शिशू करिळन्तौक्रीळन्तौ परि यतोध्वरमयातो अध्वरम्
विश्वान्यन्यो भुवनाभिचष्ट रतुन्रन्योविदधज्जायतेऋतूँरन्यो विदधज्जायते पुनः ॥१८॥
नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
 
भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥१९॥
नवो-नवो भवति जायमानो.अह्नां केतुरुषसामेत्यग्रम ।
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
भागं देवेभ्यो वि दधात्यायन पर चन्द्रमास्तिरतेदीर्घमयुः ॥
आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥२०॥
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुव्र्तंसुचक्रम ।
उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।
आ रोह सूर्ये अम्र्तस्य लोकं सयोनं पत्ये वहतुंक्र्णुष्व ॥
अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥२१॥
उदीर्ष्वातः पतिवती हयेषा विश्वावसुं नमसागीर्भिरीळे ।
उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
अन्यामिछ पित्र्षदं वयक्तां स ते भागोजनुषा तस्य विद्धि ॥
अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥२२॥
 
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
उदीर्ष्वातो विश्वावसो नमसेळा महे तवा ।
समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥२३॥
अन्यामिछप्रफर्व्यं सं जायां पत्या सर्ज ॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।
अन्र्क्षरा रजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम ।
ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥२४॥
समर्यमा सं भगो नो निनीयात सं जस्पत्यंसुयममस्तु देवाः ॥
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
पर तवा मुञ्चामि वरुणस्य पाशाद येन तवाबध्नात सवितासुशेवः ।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥२५॥
रतस्य योनौ सुक्र्तस्य लोके.अरिष्टां तवा सहपत्या दधामि ॥
पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
 
गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२६॥
परेतो मुञ्चामि नामुतः सुबद्धाममुतस करम ।
इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥
एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥२७॥
पूषा तवेतो नयतु हस्तग्र्ह्याश्विना तवा पर वहतांरथेन ।
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
गर्हान गछ गर्हपत्नी यथासो वशिनी तवंविदथमा वदासि ॥
एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२८॥
इह परियं परजया ते सं रध्यतामस्मिन गर्हे गार्हपत्यायजाग्र्हि ।
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
एना पत्या तन्वं सं सर्जस्वाधा जिव्री विदथमा वदाथः ॥
कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥२९॥
 
नीललोहितं भवति कर्त्यासक्तिर्व्यज्यते ।
एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते ॥
परा देहि शामुल्यं बरह्मभ्यो वि भजा वसु ।
कर्त्यैषापद्वती भूत्व्या जाया विशते पतिम ॥
अश्रीरा तनूर्भवति रुशती पापयामुया ।
पतिर्यद्वध्वो वाससा सवमङगमभिधित्सतेस्वमङ्गमभिधित्सते ॥३०॥
 
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।
पुनस्तान यज्ञियापुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥३१॥
मा विदन परिपन्थिनोविदन्परिपन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीतामप दरान्त्वरातयःद्रान्त्वरातयः ॥३२॥
सुमङगलीरियंसुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥३३॥
तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।
 
सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥३४॥
तर्ष्टमेतत कटुकमेतदपाष्ठवद विषवन नैतदत्तवे ।
आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यां यो बरह्मा विद्यात स इद वाधूयमर्हति ॥
सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥३५॥
आशसनं विशसनमथो अधिविकर्तनम ।
गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
सूर्यायः पश्यरूपाणि तानि बरह्मा तु शुन्धति ॥
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥३६॥
गर्भ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
भगो अर्यमा सविता पुरन्धिर्मह्यं तवादुर्गार्हपत्याय देवाः ॥
या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥३७॥
 
तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति ।
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥३८॥
या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम ॥
तुभ्यमग्रे पर्यवहन सूर्यां वहतुना सह ।
पुनःपतिभ्यो जायां दा अग्ने परजया सह ॥
पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतमशतम् ॥३९॥
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
 
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥४०॥
सोमः परथमो विविदे गन्धर्वो विविद उत्तरः ।
सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
तर्तीयोग्निष टे पतिस्तुरीयस्ते मनुष्यजाः ॥
रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् ॥४१॥
सोमो ददद गन्धर्वाय गन्धर्वो दददग्नये ।
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम ॥
क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥४२॥
इहैव सतं मा वि यौष्टं विश्वमायुर्व्यश्नुतम ।
आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।
कॄळन्तौ पुत्रैर्नप्त्र्भिर्मोदमानौ सवे गर्हे ॥
अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥४३॥
 
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
आ नः परजां हनयतु परजापतिराजरसाय समनक्त्वर्यमा ।
अदुर्मङगलीःवीरसूर्देवकामा पतिलोकमा विशस्योना शं नो भवद्विपदेभव द्विपदे शं चतुष्पदे ॥४४॥
इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः ।
दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥४५॥
वीरसूर्देवकामा सयोना शं नो भव दविपदेशं चतुष्पदे ॥
सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
इमां तवमिन्द्र मीढ्वः सुपुत्रां सुभगां कर्णु ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥४६॥
दशास्यां पुत्राना धेहि पतिमेकादशं कर्धि ॥
समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥४७॥
 
सम्राज्ञी शवशुरे भव सम्राज्ञी शवश्र्वां भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देव्र्षु ॥
समञ्जन्तु विश्वे देवाः समापो हर्दयानि नौ ।
सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्