"ऋग्वेदः सूक्तं १.१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२३:
{{टिप्पणी|
पुराणेषु भ्रमरस्य पद्मपुष्पेण सह किं सम्बन्धं अस्ति, अयं सुविदितमस्ति। भागवतपुराणे भ्रमरगीते भक्तः उद्धवः भ्रमरः अस्ति। गौडपादकारिकायां कुत्रचित् उल्लेखमस्ति यत् समाधिस्थित्यां मनः एव भ्रमरः भवति। वैष्णवपरम्परायां यदा गुरुः शिष्यं दीक्षयति तदा उपदिश्यति - पद्मस्य षट्पदी भव। वैदिकवाङ्मयः अस्य स्रोतं अस्ति। तत्र षड् ऋतवः यदा एकीभूता भवन्ति, तदा भ्रमरस्य षट्पदानां सृजनं भवति - ऋतुना। यावत् ऋतूनां एकीभवनं न भवति, तावत् आसुरी स्थितिः भवति - ऋतुभिः।
 
व्यवहारे, यदा रसास्वादनस्य अवसरं अस्ति, तत् आस्वादनं प्रेम्णः पराकाष्ठायां अपेक्षितमस्ति। तदा ऋतुना इति स्थितिः भविष्यति। यदा प्रेम्णः पराकाष्टा नास्ति, अपितु प्रेम, मैत्री, कृपा, उपेक्षायाः मिश्रणं विद्यमानमस्ति, तदा ऋतुभिः इति स्तरं भविष्यति।
 
 
Line २३४ ⟶ २३६:
[https://sa.wikisource.org/s/1fqn अभिज्ञानशाकुन्तलम्]
 
Bhramara appears at more than one place in this text and to properly understand, I have to read thoroughly. One point is noteworthy from deekshamantra -- Bhramara is Krishna himself who wants to enjoy Radha whose heart is lotus. It indicates that Radha is not the ordinary nature but the highest evolution of nature whom even God wants to enjoy in the form of a Bhramara. Whether this fact is supported by Abhijnana Shakuntalam is to be seen. - Vipin
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५" इत्यस्माद् प्रतिप्राप्तम्