"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">श्रीकृष्ण उवाच-
| title = [[लक्ष्मीनारायणसंहिता]] - [[लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)|खण्डः २ (त्रेतायुगसन्तानः)]]
| author =
| translator =
| section = अध्यायः २४५
| previous = [[../अध्यायः २४४|अध्यायः २४४]]
| next = [[../अध्यायः २४६|अध्यायः २४६]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">
</span></poem><poem><span style="font-size: 14pt; line-height: 200%">श्रीकृष्ण उवाच-
शृणु त्वं राधिके मुनिर्द्वितीयेऽह्नि तु लोमशः ।
सोमयागीयकृत्यं निर्वर्तयामास यच्च तत् ।। १ ।।