"सम्भाषणसन्देशलेखाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भारत्स्यभारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्युक्तदिशा आदशसहस्रात् वर्षेभ्यः संस्कृतभाषा सनातनभारतीयपरम्पराम् प्रभावयन्ती वर्तते । अनया भाषया अनेकानि काव्यानि अनेके च शास्त्रग्रन्थाः विरचिताः । किन्तु गच्छता कालेन अनवधानेन, आत्मविस्मृत्या, आङ्ग्लजनानां शिक्षणस्य प्रभावेण च जनाः संस्कृते अरुचिं प्रादर्शयन् । जनसामान्यानां व्यवहारभाषा केवलं विदुषां वाक्यार्थगोष्ठ्यामेव अवशिष्टा । जनानाम् अनादरपात्रभूताम् एतां गीर्वाणभाषां पुनरुज्जीवयितुम् आरब्धा '''संस्कृतभारती'''संस्था त्रिंशदा वर्षेभ्यः संस्कृतस्य कार्यं कुर्वती वर्तते ।
 
जनेभ्यः संस्कृते विद्यमानं ज्ञानं संस्कृतस्य विचारांश्च प्रापय्य जनान् जागरयितुम् अनेकाः पत्रिकाः आरब्धाः । यथा सुधर्मा, चन्दमामा इत्यादयः । एतासु पत्रिकासु प्राधान्यं भजते १९९४ तमे सेप्टेम्बर्मासे आरब्धः '''सम्भाषणसन्देशः''' ।
पङ्क्तिः २८:
:# [[शिक्षकाधीनं संस्कृतम्]] - संस्कृतप्रचारसम्बद्धः लेखः ।
:# [[सस्येषु संवेदनशक्तिः]] - विज्ञानसम्बद्धः लेखः ।
:# [[अद्य धारा निराधारा… निरालम्बा सरस्वती…]] - इतिहाससम्बद्धः लेखः - सरस्वतीमन्दिरस्य दुरवस्था ।
"https://sa.wikisource.org/wiki/सम्भाषणसन्देशलेखाः" इत्यस्माद् प्रतिप्राप्तम्