"नारदपुराणम्- पूर्वार्धः/अध्यायः १२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥ १२४-१७ ॥
कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ॥
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जलेस्नायाद्बहिर्जले ॥ १२४-१८ ॥
पूर्णांतं श्रावणे मासि गौरीरूपां च कोकिलाम् ॥
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ॥ १२४-१९ ॥