"ऋग्वेदः सूक्तं १०.७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११८:
 
“यत् यदा “पुरुतमम् अत्यन्तं प्रवृद्धतमं वृत्रं “ववान हन्ति पुराषाट् शत्रुपुराणामभिभविता इन्द्रः तदानीम् “आ अनन्तरमेव “वृत्रहेन्द्रः “नामानि उदकानि “अप्राः पूरयति । व्यत्ययेन मध्यमः । सोऽयमिन्द्रः “प्रासहः शत्रूणां प्रकर्षेणाभिभविता “पतिः सर्वस्य स्वामी “तुविष्मान् । तुवीति बहुनाम तत्सामर्थ्याद्धनं परिगृह्यते । बहुधन इत्यर्थः । ईदृशः सन् “अचेति सर्वैः प्रज्ञातः । स महानिन्द्रः “यदीं यदेतत्कर्म "उश्मसि वयं कामयामहे “तत् “करत् करोत्येव । इदं भवत्विदं भवत्विति यत्कामयामहे तत्तदानीमेव करोत्येव नोदास्त इत्यर्थः । ‘ सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाट्' (ऐ. ब्रा. ३. २२) इत्यादिकं ब्राह्मणमत्र द्रष्टव्यम् ॥ ॥ ५ ॥
}}
 
 
== ==
 
{{टिप्पणी|
[http://puranastudy.000space.com/pur_index10/pva23.htm गौरी उपरि पौराणिकसंदर्भाः]
 
[http://puranastudy.000space.com/pur_index10/gauri.htm गौरिवीति/गौरी उपरि टिप्पणी]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७४" इत्यस्माद् प्रतिप्राप्तम्