"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३:
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥ १.२१॥
 
</poem>
 
==कथा - १ - कीलोत्पाटिवानरकथा==
 
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्पुत्रॆण तरुखंडमध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्नबॆलायाम् आहारार्थम्̣ नगरमध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानरयूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्धस्फाटितॊ ञ्जनव्ड़्क्षदारुमयः स्तंभः खदिरकीलकॆन मध्यनिहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्नम्ड़्त्युश् चापल्यात् तस्मिंन् अर्धस्फॊटितस्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभमध्यगतव्ड़्षणस्य स्वस्थानाच् चलितकीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि अव्यापारॆषु इति। आवयॊर् भक्षितशॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च
 
<poem>
 
सुह्ड़्दाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्