"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
{{सायणभाष्यम्|
‘इन्द्र सोमं सोमपते ' इति सप्तदशर्चं तृतीयं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘इन्द्र सोमं त्र्यूना' इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि मरुत्वतीये ‘इन्द्र सोमम्' इतीदं सूक्तं निविद्धानीयम् । द्वितीयस्य' इति खण्डे सूत्रितम्- इन्द्र सोमं या त ऊतिरवमेति मध्यंदिनः ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1byi ७. ६.४] ) इति । गोसवविवधयोरपि मरुत्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च– इन्द्र सोममेतयामेति मध्यंदिनः' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1ava ९.८]) इति । उद्भिद्वलभिदोरपि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च -- इन्द्र सोममिन्द्रः पूर्भिदिति मध्यंदिनः ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1ava ९.८]) इति ॥
 
 
पङ्क्तिः ३१३:
 
एषा ऋक् पूर्वमेव व्याख्याता ॥ ॥ ११ ॥
}}
 
 
== ==
{{टिप्पणी|
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्