"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१८:
== ==
{{टिप्पणी|
यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाणि.......इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं - ऐ.ब्रा. [https://sa.wikisource.org/s/w1e ४.३१]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्